Sunday, August 10, 2025

12. Sumanasāmaṇera

12. Sumanasāmaṇera

mātaraṃ āpucchitvā bhaddiyapamukhehi pañcahi sākiyakumārehi saddhiṃ nikkhamitvā anupiyambavane satthāraṃ upasaṅkamitvā pabbaji. Pabbajitvā ca pana sammāpaṭipadaṃ paṭipanno anupubbena tisso vijjā sacchikatvā dibbena cakkhunā ekāsane nisinnova hatthatale ṭhapitaāmalakāni viya sahassalokadhātuyo olokanasamattho hutvā – ‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ; Tevijjo iddhipattomhi, kataṃ buddhassa sāsana’’nti. (theragā. 332, 562) – Udānaṃ udānetvā ‘‘kiṃ nu kho me katvā ayaṃ sampatti laddhā’’ti olokento ‘‘padumuttarapādamūle patthanaṃ ṭhapesi’’nti ñatvā puna ‘‘saṃsāre saṃsaranto asukasmiṃ nāma kāle bārāṇasiyaṃ sumanaseṭṭhiṃ nissāya jīvanto annabhāro nāma ahosi’’ntipi ñatvā – ‘‘Annabhāro pure āsiṃ, daliddo tiṇahārako; Piṇḍapāto mayā dinno, upariṭṭhassa tādino’’ti. –


Athekadivasaṃ upariṭṭho nāma paccekabuddho 

gandhamādane nirodhasamāpattito vuṭṭhāya 

‘‘kassa nu kho ajja anuggahaṃ karissāmī’’ti cintetvā 

‘‘ajja mayā annabhārassa anuggahaṃ kātuṃ vaṭṭati, 

idāni ca so aṭavito tiṇaṃ ādāya gehaṃ āgamissatī’’ti 

ñatvā pattacīvaramādāya iddhiyā gantvā 

annabhārassa sammukhe paccuṭṭhāsi. 


Annabhāro taṃ tucchapattahatthaṃ disvā 

‘‘api , bhante, bhikkhaṃ labhitthā’’ti pucchitvā 

‘‘labhissāma mahāpuññā’’ti vutte ‘‘tena hi, bhante, 

thokaṃ āgamethā’’ti tiṇakājaṃ chaḍḍetvā vegena gehaṃ gantvā, 

‘‘bhadde, mayhaṃ ṭhapitabhāgabhattaṃ atthi, natthī’’ti 

bhariyaṃ pucchitvā ‘‘atthi, sāmī’’ti vutte vegena paccāgantvā 

paccekabuddhassa pattaṃ ādāya 


‘‘mayhaṃ dātukāmatāya sati deyyadhammo na hoti, 

deyyadhamme sati paṭiggāhakaṃ na labhāmi. 

Ajja pana me paṭiggāhako ca diṭṭho, 

deyyadhammo ca atthi, lābhā vata me’’ti 

gehaṃ gantvā bhattaṃ patte pakkhipāpetvā 

paccāharitvā paccekabuddhassa hatthe patiṭṭhapetvā –


‘‘Iminā pana dānena, mā me dāliddiyaṃ ahu;

Natthīti vacanaṃ nāma, mā ahosi bhavābhave. –


Bhante evarūpā dujjīvitā mucceyyaṃ, 

natthīti padameva na suṇeyya’’nti patthanaṃ ṭhapesi. 

Paccekabuddho ‘‘evaṃ hotu mahāpuññā’’ti 

vatvā anumodanaṃ katvā pakkāmi.


Sumanaseṭṭhinopi chatte adhivatthā devatā 

‘‘aho dānaṃ paramadānaṃ, upariṭṭhe supatiṭṭhita’’nti 

vatvā tikkhattuṃ sādhukāramadāsi. 


Atha naṃ seṭṭhi 

‘‘kiṃ maṃ ettakaṃ kālaṃ dānaṃ 

dadamānaṃ na passasī’’ti āha. 


Nāhaṃ tava dānaṃ ārabbha sādhukāraṃ demi, 

annabhārena pana upariṭṭhassa dinnapiṇḍapāte 

pasīditvā mayā esa sādhukāro pavattitoti. 


So ‘‘acchariyaṃ vata, bho, ahaṃ ettakaṃ kālaṃ dānaṃ 

dadanto devataṃ sādhukāraṃ dāpetuṃ nāsakkhiṃ, 

annabhāro maṃ nissāya jīvanto ekapiṇḍapāteneva sādhukāraṃ dāpesi, 

tassa dāne anucchavikaṃ katvā taṃ piṇḍapātaṃ mama 

santakaṃ karissāmī’’ti 


cintetvā taṃ pakkosāpetvā ‘‘ajja tayā kassaci kiñci dinna’’nti pucchi. 


‘‘Āma, sāmi, upariṭṭhapaccekabuddhassa me ajja bhāgabhattaṃ dinna’’nti. 

‘‘Handa, bho, kahāpaṇaṃ gahetvā etaṃ mayhaṃ piṇḍapātaṃ dehī’’ti? 

‘‘Na demi, sāmī’’ti. So yāva sahassaṃ vaḍḍhesi, itaro sahassenāpi nādāsi. 

Atha naṃ ‘‘hotu, bho, yadi piṇḍapātaṃ na desi, sahassaṃ gahetvā pattiṃ me dehī’’ti āha. 


So ‘‘ayyena saddhiṃ mantetvā jānissāmī’’ti vegena paccekabuddhaṃ sampāpuṇitvā, 

‘‘bhante sumanaseṭṭhi, sahassaṃ datvā tumhākaṃ piṇḍapāte pattiṃ yācati, kiṃ karomī’’ti pucchi.


Athassa so upamaṃ āhari ‘‘seyyathāpi, paṇḍita, kulasatike gāme ekasmiṃ ghare dīpaṃ jāleyya, 

sesā attano telena vaṭṭiṃ temetvā jālāpetvā gaṇheyyuṃ, purimapadīpassa pabhā atthīti vattabbā natthī’’ti. 


Atirekatarā, bhante, pabhā hotīti. Evamevaṃ paṇḍita uḷuṅkayāgu vā hotu, kaṭacchubhikkhā vā, attano piṇḍapāte paresaṃ pattiṃ dentassa yattakānaṃ deti, tattakaṃ vaḍḍhati. 


Tvañhi ekameva piṇḍapātaṃ adāsi, seṭṭhissa pana pattiyā dinnāya dve piṇḍapātā honti eko tava, eko tassāti.


So ‘‘sādhu, bhante’’ti taṃ abhivādetvā seṭṭhissa santikaṃ gantvā ‘‘gaṇha, sāmi, patti’’nti āha. Tena hi ime kahāpaṇe gaṇhāti. 


Nāhaṃ piṇḍapātaṃ vikkiṇāmi, saddhāya te pattiṃ dammīti. 

‘‘Tvaṃ saddhāya desi, ahampi tava guṇe pūjemi, gaṇha, tāta, ito paṭṭhāya ca pana mā sahatthā kammamakāsi, vīthiyaṃ gharaṃ māpetvā vasa. 


Yena ca te attho hoti, 

sabbaṃ mama santikā gaṇhāhī’’ti āha. 


Nirodhā vuṭṭhitassa pana dinnapiṇḍapāto 

tadaheva vipākaṃ deti. 

Tasmā rājāpi taṃ pavattiṃ sutvā annabhāraṃ 

pakkosāpetvā pattiṃ gahetvā 

mahantaṃ bhogaṃ datvā tassa seṭṭhiṭṭhānaṃ dāpesi. 





Source「经源」:

Tipiṭaka: Suttapiṭaka: Khuddakanikāya: Dhammapada: 25. Bhikkhuvaggo: 12. Sumanasāmaṇera

三藏 · 经藏 · 小部 · 《法句经》 · 第25品《比丘品》 · 第12偈:须摩那沙弥

No comments:

Post a Comment

Pesan orang tua

Ayo ngelakoni apik, sing seneng weweh, (pokok'e nek kasih sesuatu aja diitung) aja nglarani atine uwong.
Aja dadi uwong sing rumangsa bisa lan rumangsa pinter. Nanging dadiya uwong sing bisa lan pinter rumangsa.
"Sabar iku lire momot kuat nandhang sakening coba lan pandhadharaning urip. Sabar iku ingaran mustikaning laku." -
Ms. Shinta & Paribasan Jowo

Terjemahan

Mari melakukan kebaikan dan senang berdarma-bakti, jangan pernah dihitung-hitung kalau sudah berbuat baik.
Janganlah menyakiti hati orang lain.
Jadi orang jangan cuma merasa bisa dan merasa pintar, tetapi jadilah orang yang bisa dan pintar merasa.
"Sabar itu merupakan sebuah kemampuan untuk menahan segala macam godaan dalam hidup.
Bertingkah laku dengan mengedepankan kesabaran itu ibaratnya bagaikan sebuah mustika
(sebuah hal yang sangat indah) dalam praktek kehidupan"
- Bu Shinta & Pepatah Jawa