Tuesday, April 21, 2020

सीवलित्थेरअपदानं

Sivali Thera Apadana

The legend of Thera Sīvali

(The Glorious Deeds of Lord Sīvali)



54.

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मेसु चक्खुमा।

इतो सतसहस्सम्हि, कप्पे उप्पज्‍जि नायको॥

‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā;

Ito satasahassamhi, kappe uppajji nāyako.


55.

‘‘सीलं तस्स असङ्खेय्यं, समाधि वजिरूपमो।

असङ्खेय्यं ञाणवरं, विमुत्ति अनोपमा॥

‘‘Sīlaṃ tassa asaṅkheyyaṃ, samādhi vajirūpamo;

Asaṅkheyyaṃ ñāṇavaraṃ, vimutti ca anopamā.


56.

‘‘मनुजामरनागानं, ब्रह्मानञ्‍च समागमे।

समणब्राह्मणाकिण्णे, धम्मं देसेसि नायको॥

‘‘Manujāmaranāgānaṃ, brahmānañca samāgame;

Samaṇabrāhmaṇākiṇṇe, dhammaṃ desesi nāyako.


57.

‘‘ससावकं महालाभिं, पुञ्‍ञवन्तं जुतिन्धरं।

ठपेसि एतदग्गम्हि, परिसासु विसारदो॥

‘‘Sasāvakaṃ mahālābhiṃ, puññavantaṃ jutindharaṃ;

Ṭhapesi etadaggamhi, parisāsu visārado.


58.

‘‘तदाहं खत्तियो आसिं, नगरे हंससव्हये।

सुत्वा जिनस्स तं वाक्यं, सावकस्स गुणं बहुं॥

‘‘Tadāhaṃ khattiyo āsiṃ, nagare haṃsasavhaye;

Sutvā jinassa taṃ vākyaṃ, sāvakassa guṇaṃ bahuṃ.


59.

‘‘निमन्तयित्वा सत्ताहं, भोजयित्वा ससावकं।

महादानं ददित्वान, तं ठानमभिपत्थयिं॥

‘‘Nimantayitvā sattāhaṃ, bhojayitvā sasāvakaṃ;

Mahādānaṃ daditvāna, taṃ ṭhānamabhipatthayiṃ.


60.

‘‘तदा मं विनतं पादे, दिस्वान पुरिसासभो।

सरेन महता वीरो [सुस्सरेन महावीरो (सी॰ पी॰)], इदं वचनमब्रवि॥

‘‘Tadā maṃ vinataṃ pāde, disvāna purisāsabho;

Sarena mahatā vīro [sussarena mahāvīro (sī. pī.)], idaṃ vacanamabravi.


61.

‘‘‘ततो जिनस्स वचनं, सोतुकामा महाजना।

देवदानवगन्धब्बा, ब्रह्मानो महिद्धिका

‘‘‘Tato jinassa vacanaṃ, sotukāmā mahājanā;

Devadānavagandhabbā, brahmāno ca mahiddhikā’.


62.

‘‘समणब्राह्मणा चेव, नमस्सिंसु कतञ्‍जली।

नमो ते पुरिसाजञ्‍ञ, नमो ते पुरिसुत्तम॥

‘‘Samaṇabrāhmaṇā ceva, namassiṃsu katañjalī;

‘Namo te purisājañña, namo te purisuttama.


63.

‘‘‘खत्तियेन महादानं, दिन्‍नं सत्ताहिकम्पि वो 

[सत्तहिकं मि वो (सी॰), सत्तहिकाधिकं (स्या॰), सत्तहिकं विभो (पी॰)]

सोतुकामा फलं तस्स, ब्याकरोहि महामुने

‘‘‘Khattiyena mahādānaṃ, dinnaṃ sattāhikampi vo 

[sattahikaṃ mi vo (sī.), sattahikādhikaṃ (syā.), sattahikaṃ vibho (pī.)];

Sotukāmā phalaṃ tassa, byākarohi mahāmune’.


64.

‘‘ततो अवोच भगवा, ‘सुणाथ मम भासितं।

अप्पमेय्यम्हि बुद्धम्हि, ससङ्घम्हि पतिट्ठिता 

[संघम्हि सुप्पतिट्ठिता (सी॰ पी॰)]

‘‘Tato avoca bhagavā, ‘suṇātha mama bhāsitaṃ;

Appameyyamhi buddhamhi, sasaṅghamhi patiṭṭhitā 

[saṃghamhi suppatiṭṭhitā (sī. pī.)].


65.

‘‘‘दक्खिणा ताय [दक्खिणादाय (स्या॰ पी॰)] को वत्ता, अप्पमेय्यफला हि सा।

अपि चे महाभोगो, ठानं पत्थेति उत्तमं॥

‘‘‘Dakkhiṇā tāya [dakkhiṇādāya (syā. pī.)] ko vattā, appameyyaphalā hi sā;

Api ce sa mahābhogo, ṭhānaṃ pattheti uttamaṃ.


66.

‘‘‘लाभी विपुललाभानं, यथा भिक्खु सुदस्सनो।

तथाहम्पि भवेय्यन्ति, लच्छसे तं अनागते॥

‘‘‘Lābhī vipulalābhānaṃ, yathā bhikkhu sudassano;

Tathāhampi bhaveyyanti, lacchase taṃ anāgate.


67.

‘‘‘सतसहस्सितो कप्पे, ओक्‍काककुलसम्भवो।

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.


68.

‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो।

सीवलि नाम नामेन, हेस्सति सत्थु सावको

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sīvali nāma nāmena, hessati satthu sāvako’.


69.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।

जहित्वा मानुसं देहं, तावतिंसूपगो अहं॥

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsūpago ahaṃ.


70.

‘‘एकनवुतितो कप्पे, विपस्सी लोकनायको।

उप्पज्‍जि चारुदस्सनो, सब्बधम्मविपस्सको॥

‘‘Ekanavutito kappe, vipassī lokanāyako;

Uppajji cārudassano, sabbadhammavipassako.


71.

‘‘तदाहं बन्धुमतियं, कुलस्सञ्‍ञतरस्स च।

दयितो पस्सितो चेव, आसिं कम्मन्तवावटो 

[कम्मन्तब्यावटो (सी॰ स्या॰ क॰)]

‘‘Tadāhaṃ bandhumatiyaṃ, kulassaññatarassa ca;

Dayito passito ceva, āsiṃ kammantavāvaṭo 

[kammantabyāvaṭo (sī. syā. ka.)].


72.

‘‘तदा अञ्‍ञतरो पूगो, विपस्सिस्स महेसिनो।

परिवेसं अकारयि, महन्तमतिविस्सुतं॥

‘‘Tadā aññataro pūgo, vipassissa mahesino;

Parivesaṃ akārayi, mahantamativissutaṃ.


73.

‘‘निट्ठिते महादाने, ददुं खज्‍जकसञ्हितं।

नवं दधिं मधुञ्‍चेव, विचिनं नेव अद्दसुं॥

‘‘Niṭṭhite ca mahādāne, daduṃ khajjakasañhitaṃ;

Navaṃ dadhiṃ madhuñceva, vicinaṃ neva addasuṃ.


74.

‘‘तदाहं तं गहेत्वान, नवं दधिं मधुम्पि च।

कम्मस्सामिघरं गच्छिं, तमेसन्ता ममद्दसुं॥

‘‘Tadāhaṃ taṃ gahetvāna, navaṃ dadhiṃ madhumpi ca;

Kammassāmigharaṃ gacchiṃ, tamesantā mamaddasuṃ.


75.

‘‘सहस्समपि दत्वान, नालभिंसु तं द्वयं।

ततोहं एवं चिन्तेसिं, ‘नेतं हेस्सति ओरकं॥

‘‘Sahassamapi datvāna, nālabhiṃsu ca taṃ dvayaṃ;

Tatohaṃ evaṃ cintesiṃ, ‘netaṃ hessati orakaṃ.


76.

‘‘‘यथा इमे जना सब्बे, सक्‍करोन्ति तथागतं।

अहम्पि कारं कस्सामि, ससङ्घे लोकनायके

‘‘‘Yathā ime janā sabbe, sakkaronti tathāgataṃ;

Ahampi kāraṃ kassāmi, sasaṅghe lokanāyake’.


77.

‘‘तदाहमेवं चिन्तेत्वा, दधिं मधुञ्‍च एकतो।

मद्दित्वा लोकनाथस्स, ससङ्घस्स अदासहं॥

‘‘Tadāhamevaṃ cintetvā, dadhiṃ madhuñca ekato;

Madditvā lokanāthassa, sasaṅghassa adāsahaṃ.


78.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।

जहित्वा मानुसं देहं, तावतिंसमगच्छहं॥

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.


79.

‘‘पुनाहं बाराणसियं, राजा हुत्वा महायसो।

सत्तुकस्स तदा दुट्ठो, द्वाररोधमकारयिं॥

‘‘Punāhaṃ bārāṇasiyaṃ, rājā hutvā mahāyaso;

Sattukassa tadā duṭṭho, dvārarodhamakārayiṃ.


80.

‘‘तदा तपस्सिनो रुद्धा, एकाहं रक्खिता अहुं।

ततो तस्स विपाकेन, पापतिं 

[पापिट्ठं (स्या॰) पापत्तं (क॰)] 

निरयं भुसं॥

‘‘Tadā tapassino ruddhā, ekāhaṃ rakkhitā ahuṃ;

Tato tassa vipākena, pāpatiṃ 

[pāpiṭṭhaṃ (syā.) pāpattaṃ (ka.)] 

nirayaṃ bhusaṃ.


81.

‘‘पच्छिमे भवे दानि, जातोहं कोलिये पुरे।

सुप्पवासा मे माता, महालि लिच्छवी पिता॥

‘‘Pacchime ca bhave dāni, jātohaṃ koliye pure;

Suppavāsā ca me mātā, mahāli licchavī pitā.


82.

‘‘खत्तिये पुञ्‍ञकम्मेन, द्वाररोधस्स वाहसा।

सत्त वस्सानि निवसिं, मातुकुच्छिम्हि दुक्खितो॥

‘‘Khattiye puññakammena, dvārarodhassa vāhasā;

Satta vassāni nivasiṃ, mātukucchimhi dukkhito.


83.

‘‘सत्ताहं द्वारमूळ्होहं, महादुक्खसमप्पितो।

माता मे छन्ददानेन, एवं आसि सुदुक्खिता॥

‘‘Sattāhaṃ dvāramūḷhohaṃ, mahādukkhasamappito;

Mātā me chandadānena, evaṃ āsi sudukkhitā.


84.

‘‘सुवत्थितोहं निक्खन्तो, बुद्धेन अनुकम्पितो।

निक्खन्तदिवसेयेव, पब्बजिं अनगारियं॥

‘‘Suvatthitohaṃ nikkhanto, buddhena anukampito;

Nikkhantadivaseyeva, pabbajiṃ anagāriyaṃ.


85.

‘‘उपज्झा सारिपुत्तो मे, मोग्गल्‍लानो महिद्धिको।

केसे ओरोपयन्तो मे, अनुसासि महामति॥

‘‘Upajjhā sāriputto me, moggallāno mahiddhiko;

Kese oropayanto me, anusāsi mahāmati.


86.

‘‘केसेसु छिज्‍जमानेसु, अरहत्तमपापुणिं।

देवा नागा मनुस्सा , पच्‍चये उपनेन्ति मे॥

‘‘Kesesu chijjamānesu, arahattamapāpuṇiṃ;

Devā nāgā manussā ca, paccaye upanenti me.


87.

‘‘पदुमुत्तरनाथञ्‍च, विपस्सिञ्‍च विनायकं।

यं पूजयिं पमुदितो, पच्‍चयेहि विसेसतो॥

‘‘Padumuttaranāthañca, vipassiñca vināyakaṃ;

Yaṃ pūjayiṃ pamudito, paccayehi visesato.


88.

‘‘ततो तेसं विसेसेन, कम्मानं विपुलुत्तमं।

लाभं लभामि सब्बत्थ, वने गामे जले थले॥

‘‘Tato tesaṃ visesena, kammānaṃ vipuluttamaṃ;

Lābhaṃ labhāmi sabbattha, vane gāme jale thale.


89.

‘‘रेवतं दस्सनत्थाय, यदा याति विनायको।

तिंसभिक्खुसहस्सेहि, सह लोकग्गनायको॥

‘‘Revataṃ dassanatthāya, yadā yāti vināyako;

Tiṃsabhikkhusahassehi, saha lokagganāyako.


90.

‘‘तदा देवोपणीतेहि, ममत्थाय महामति।

पच्‍चयेहि महावीरो, ससङ्घो लोकनायको॥

‘‘Tadā devopaṇītehi, mamatthāya mahāmati;

Paccayehi mahāvīro, sasaṅgho lokanāyako.


91.

‘‘उपट्ठितो मया बुद्धो, गन्त्वा रेवतमद्दस।

ततो जेतवनं गन्त्वा, एतदग्गे ठपेसि मं॥

‘‘Upaṭṭhito mayā buddho, gantvā revatamaddasa;

Tato jetavanaṃ gantvā, etadagge ṭhapesi maṃ.


92.

‘‘‘लाभीनं सीवलि अग्गो, मम सिस्सेसु भिक्खवो

सब्बलोकहितो सत्था, कित्तयी परिसासु मं॥

‘‘‘Lābhīnaṃ sīvali aggo, mama sissesu bhikkhavo’;

Sabbalokahito satthā, kittayī parisāsu maṃ.


93.

‘‘किलेसा झापिता मय्हंपे॰विहरामि अनासवो॥

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.


94.

‘‘स्वागतं वत मे आसिपे॰कतं बुद्धस्स सासनं॥

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.


95.

‘‘पटिसम्भिदा चतस्सोपे॰कतं बुद्धस्स सासनं’’

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.



इत्थं सुदं आयस्मा सीवलिथेरो इमा गाथायो

Itthaṃ sudaṃ āyasmā sīvalithero imā gāthāyo


अभासित्थाति।

Abhāsitthāti.




Source:

तिपिटक - सुत्तपिटक - खुद्दकनिकाय - अपदानपाळि- - ५५. भद्दियवग्गो - . सीवलित्थेरअपदानं

Tipiṭaka - Suttapiṭaka - Khuddakanikāya - Apadānapāḷi-2 - 55. Bhaddiyavaggo - 3. Sīvalittheraapadānaṃ

三藏 - 经藏《素怛缆藏》- 小部《小尼迦耶》- 本行第二部《譬喻-第二部》 - 55. 跋提黎迦章《跋提-章》- 3. 光辉的事迹的西瓦利尊者


English translation by Jonathan S.W.

Kisah Bhante Sivali dalam bahasa Indonesia


No comments:

Post a Comment

Pesan orang tua

Ayo ngelakoni apik, sing seneng weweh, (pokok'e nek kasih sesuatu aja diitung) aja nglarani atine uwong.
Aja dadi uwong sing rumangsa bisa lan rumangsa pinter. Nanging dadiya uwong sing bisa lan pinter rumangsa.
"Sabar iku lire momot kuat nandhang sakening coba lan pandhadharaning urip. Sabar iku ingaran mustikaning laku." -
Ms. Shinta & Paribasan Jowo

Terjemahan

Mari melakukan kebaikan dan senang berdarma-bakti, jangan pernah dihitung-hitung kalau sudah berbuat baik.
Janganlah menyakiti hati orang lain.
Jadi orang jangan cuma merasa bisa dan merasa pintar, tetapi jadilah orang yang bisa dan pintar merasa.
"Sabar itu merupakan sebuah kemampuan untuk menahan segala macam godaan dalam hidup.
Bertingkah laku dengan mengedepankan kesabaran itu ibaratnya bagaikan sebuah mustika
(sebuah hal yang sangat indah) dalam praktek kehidupan"
- Bu Shinta & Pepatah Jawa