Thursday, July 31, 2025

Khadiraṅgārajātaka

10. Khadiraṅgārajātaka


Tasmiṃ samaye anāthapiṇḍiko satthu purato attano guṇaṃ kathesi: “Bhante, ayaṃ devatā ‘buddhupaṭṭhānādīni mā karohī’ti vārayamānāpi maṃ vāretuṃ nāsakkhi, ‘dānaṃ na dātabba’nti imāya vāriyamāno pi ahaṃ dānaṃ adāsimeva. Nūna esa, bhante, mayhaṃ guṇo”ti.


Satthā: “Tvaṃ khosi gahapati sotāpanno ariyasāvako, acalasaddho visuddhadassano. Tuyhaṃ imāya appesakkha devatāya vārentiyā avāritabhāvo na acchariyo. Yaṃ pana pubbe paṇḍitā, anuppanne buddhe, aparipakkañāṇe ṭhitā, kāmāvacarissarena Mārena ākāse ṭhatvā ‘sace dānaṃ dassasi, imasmiṃ niraye paccissasī’ti asītihatthagambhīraṃ aṅgārakāsuṃ dassetvā ‘mā dānaṃ adāsī’ti vāritāpi padumakaṇṇikāmajjhe ṭhatvā dānaṃ adaṃsu — idaṃ acchariya’’nti vatvā anāthapiṇḍikena yācito atītaṃ āhari.


Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasiseṭṭhissa kule nibbattitvā nānappakārehi sukhūpakaraṇehi devakumāro viya saṃvaḍḍhiyamāno anukkamena viññutaṃ patvā soḷasavassakāleyeva sabbasippesu nipphattiṃ patto. So pitu accayena seṭṭhiṭṭhāne ṭhatvā catūsu nagaradvāresu catasso dānasālāyo, majjhe nagarassa ekaṃ, attano nivesanadvāre ekanti cha dānasālāyo kāretvā mahādānaṃ deti, sīlaṃ rakkhati, uposathakammaṃ karoti.


Athekadivasaṃ pātarāsavelāya bodhisattassa 

nānaggarase manuññabhojane upanīyamāne 

eko paccekabuddho sattāhaccayena nirodhā 

vuṭṭhāya bhikkhācāravelaṃ sallakkhetvā 

‘‘ajja mayā bārāṇasiseṭṭhissa 

gehadvāraṃ gantuṃ vaṭṭatī’’ti 


nāgalatādantakaṭṭhaṃ khāditvā anotattadahe 

mukhadhovanaṃ katvā manosilātale ṭhito 

nivāsetvā vijjulatāsadisaṃ kāyabandhanaṃ 

bandhitvā cīvaraṃ pārupitvā iddhimayamattikāpattaṃ 

ādāya ākāsenāgantvā bodhisattassa bhatte 

upanītamatte gehadvāre aṭṭhāsi. 


Bodhisatto taṃ disvāva āsanā vuṭṭhāya 

nipaccakāraṃ dassetvā parikammakārakaṃ olokesi. 

‘‘Kiṃ karomi, sāmī’’ti ca vutte ‘‘ayyassa pattaṃ āharathā’’ti āha. 


Taṅkhaṇaññeva māro pāpimā vikampamāno uṭṭhāya 

‘‘ayaṃ paccekabuddho ito sattame divase āhāraṃ labhi, 

ajja alabhamāno vinassissati, imañca vināsessāmi, 

seṭṭhino ca dānantarāyaṃ karissāmī’’ti taṅkhaṇaññeva 

āgantvā antaravatthumhi asītihatthamattaṃ 

aṅgārakāsuṃ nimmini. 


Sā khadiraṅgārapuṇṇā sampajjalitā sajotibhūtā 

avīcimahānirayo viya khāyittha. 

Taṃ pana māpetvā sayaṃ ākāse aṭṭhāsi. 

Pattāharaṇatthāya gacchamāno 

puriso taṃ disvā mahābhayappatto nivatti. 


aṅgārakāsu sampajjalitā sajotibhūtāti . 

Athañño athaññoti evaṃ āgatāgatā 

sabbepi bhayappattā vegena palāyiṃsu.

Bodhisatto cintesi 

‘‘ajja mayhaṃ dānantarāyaṃ kātukāmo

vasavattī māro uyyutto bhavissati, 

na kho pana jānāti mārasatena 

mārasahassenapi mayhaṃ akampiyabhāvaṃ, 

ajja dāni mayhaṃ vā mārassa vā balamahantataṃ, ānubhāvamahantataṃ jānissāmī’’ti taṃ 

yathāsajjitameva bhattapātiṃ sayaṃ 

ādāya gehā nikkhamma aṅgārakāsutaṭe ṭhatvā 

ākāsaṃ ulloketvā māraṃ disvā ‘‘kosi tva’’nti āha. 


‘‘Ahaṃ, māro’’ti. ‘‘Ayaṃ aṅgārakāsu tayā nimmitā’’ti? 

‘‘Āma, mayā’’ti . ‘‘Kimatthāyā’’ti. 

‘‘Tava dānassa antarāyakaraṇatthāya ca

paccekabuddhassa ca jīvitanāsanatthāyā’’ti. 


Bodhisatto ‘‘neva te ahaṃ attano dānassa antarāyaṃ,

na paccekabuddhassa jīvitantarāyaṃ kātuṃ dassāmi, 

ajja dāni mayhaṃ vā tuyhaṃ vā balamahantataṃ, ānubhāvamahantataṃ jānissāmī’’ti aṅgārakāsutaṭe ṭhatvā ‘‘bhante, paccekabuddha ahaṃ imissā aṅgārakāsuyā adhosīso patamānopi na nivattissāmi, kevalaṃ tumhe mayā dinnaṃ bhojanaṃ paṭiggaṇhathā’’ti vatvā imaṃ gāthamāha –


40.

‘‘Kāmaṃ patāmi nirayaṃ, uddhaṃpādo avaṃsiro;

Nānariyaṃ karissāmi, handa piṇḍaṃ paṭiggahā’’ti.


Tatthāyaṃ piṇḍattho – bhante, paccekavarabuddha sacepahaṃ tumhākaṃ piṇḍapātaṃ dento ekaṃseneva imaṃ nirayaṃ uddhaṃpādo avaṃsiro hutvā patāmi, tathāpi yadidaṃ adānañca asīlañca ariyehi akattabbattā anariyehi ca kattabbattā ‘‘anariya’’nti vuccati, ‘‘na taṃ anariyaṃ karissāmi , handa imaṃ mayā dīyamānaṃ piṇḍaṃ paṭiggaha paṭiggaṇhāhī’’ti. Ettha ca handāti vossaggatthe nipāto.


Evaṃ vatvā bodhisatto daḷhasamādānena bhattapātiṃ gahetvā aṅgārakāsumatthakena pakkhanto, tāvadeva asītihatthagambhīrāya aṅgārakāsuyā talato uparūparijātaṃ satapattapupphitaṃ ekaṃ mahāpadumaṃ uggantvā bodhisattassa pāde sampaṭicchi. Tato mahātumbamattā reṇu uggantvā mahāsattassa muddhani ṭhatvā sakalasarīraṃ suvaṇṇacuṇṇasamokiṇṇamiva akāsi. So padumakaṇṇikāya ṭhatvā nānaggarasabhojanaṃ paccekabuddhassa patte patiṭṭhāpesi. So taṃ paṭiggahetvā anumodanaṃ katvā pattaṃ ākāse khipitvā passantasseva mahājanassa sayampi vehāsaṃ abbhuggantvā nānappakāraṃ valāhakapantiṃ maddamāno viya himavantameva gato. Māropi parājito domanassaṃ patvā attano vasanaṭṭhānameva gato. Bodhisatto pana padumakaṇṇikāya ṭhitakova mahājanassa dānasīlasaṃvaṇṇanena dhammaṃ desetvā mahājanena parivuto attano nivesanameva pavisitvā yāvajīvaṃ dānādīni puññāni katvā yathākammaṃ gato.


Satthā ‘‘nayidaṃ, gahapati, acchariyaṃ, yaṃ tvaṃ evaṃ dassanasampanno etarahi devatāya na kampito, pubbe paṇḍitehi katameva acchariya’’nti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi ‘‘tadā paccekabuddho tattheva parinibbāyi, māraṃ parājetvā padumakaṇṇikāya ṭhatvā paccekabuddhassa piṇḍapātadāyako bārāṇasiseṭṭhi pana ahameva ahosi’’nti.

Khadiraṅgārajātakavaṇṇanā dasamā. Kulāvakavaggo catuttho. Tassuddānaṃ – Kulāvakañca naccañca, sammodamacchavaṭṭakaṃ; Sakuṇaṃ tittiraṃ bakaṃ, nandañca khadiraṅgāranti.


Source「经源」:

Tipiṭaka : Suttapiṭaka: Khuddakanikāya : Jātaka-Aṭṭhakathā-1: 1. Ekakanipāto: 10. Khadiraṅgārajātaka

三藏:经藏:小部经典:本生经注释(一):一、本品:十、刺槐木王本生譬喻经

 

Click this for slide

No comments:

Post a Comment

Pesan orang tua

Ayo ngelakoni apik, sing seneng weweh, (pokok'e nek kasih sesuatu aja diitung) aja nglarani atine uwong.
Aja dadi uwong sing rumangsa bisa lan rumangsa pinter. Nanging dadiya uwong sing bisa lan pinter rumangsa.
"Sabar iku lire momot kuat nandhang sakening coba lan pandhadharaning urip. Sabar iku ingaran mustikaning laku." -
Ms. Shinta & Paribasan Jowo

Terjemahan

Mari melakukan kebaikan dan senang berdarma-bakti, jangan pernah dihitung-hitung kalau sudah berbuat baik.
Janganlah menyakiti hati orang lain.
Jadi orang jangan cuma merasa bisa dan merasa pintar, tetapi jadilah orang yang bisa dan pintar merasa.
"Sabar itu merupakan sebuah kemampuan untuk menahan segala macam godaan dalam hidup.
Bertingkah laku dengan mengedepankan kesabaran itu ibaratnya bagaikan sebuah mustika
(sebuah hal yang sangat indah) dalam praktek kehidupan"
- Bu Shinta & Pepatah Jawa