Wednesday, December 14, 2022

Maṅgala Sutta (मङ्गलसुत्तं)

 ४. मङ्गलसुत्तं

4. Maṅgalasuttaṃ


एवं मे सुतं – एकं समयं भगवा सावत्थियं 

विहरति जेतवने अनाथपिण्डिकस्स आरामे। 

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ 

viharati jetavane anāthapiṇḍikassa ārāme. 


अथ खो अञ्‍ञतरा देवता अभिक्‍कन्ताय रत्तिया

अभिक्‍कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा

येन भगवा तेनुपसङ्कमि;

Atha kho aññatarā devatā abhikkantāya rattiyā

abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā

yena bhagavā tenupasaṅkami; 


उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि।

एकमन्तं ठिता खो सा देवता भगवन्तं गाथाय अज्झभासि –

upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.

Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi –



२६१.

‘‘बहू देवा मनुस्सा च, मङ्गलानि अचिन्तयुं।

आकङ्खमाना सोत्थानं, ब्रूहि मङ्गलमुत्तमं’’॥

261.

‘‘Bahū devā manussā ca, maṅgalāni acintayuṃ;

Ākaṅkhamānā sotthānaṃ, brūhi maṅgalamuttamaṃ’’.


२६२.

‘‘असेवना च बालानं, पण्डितानञ्‍च सेवना।

पूजा च पूजनेय्यानं [पूजनीयानं (सी॰ स्या॰ कं॰ पी॰)], एतं मङ्गलमुत्तमं॥

262.

‘‘Asevanā ca bālānaṃ, paṇḍitānañca sevanā;

Pūjā ca pūjaneyyānaṃ [pūjanīyānaṃ (sī. syā. kaṃ. pī.)], etaṃ maṅgalamuttamaṃ.


२६३.

‘‘पतिरूपदेसवासो च, पुब्बे च कतपुञ्‍ञता।

अत्तसम्मापणिधि [अत्तसम्मापणीधी (कत्थचि)] च, एतं मङ्गलमुत्तमं॥

263.

‘‘Patirūpadesavāso ca, pubbe ca katapuññatā;

Attasammāpaṇidhi [attasammāpaṇīdhī (katthaci)] ca, etaṃ maṅgalamuttamaṃ.


२६४.

‘‘बाहुसच्‍चञ्‍च सिप्पञ्‍च, विनयो च सुसिक्खितो।

सुभासिता च या वाचा, एतं मङ्गलमुत्तमं॥

264.

‘‘Bāhusaccañca sippañca, vinayo ca susikkhito;

Subhāsitā ca yā vācā, etaṃ maṅgalamuttamaṃ.


२६५.

‘‘मातापितु उपट्ठानं, पुत्तदारस्स सङ्गहो।

अनाकुला च कम्मन्ता, एतं मङ्गलमुत्तमं॥

265.

‘‘Mātāpitu upaṭṭhānaṃ, puttadārassa saṅgaho;

Anākulā ca kammantā, etaṃ maṅgalamuttamaṃ.


२६६.

‘‘दानञ्‍च धम्मचरिया च, ञातकानञ्‍च सङ्गहो।

अनवज्‍जानि कम्मानि, एतं मङ्गलमुत्तमं॥

266.

‘‘Dānañca dhammacariyā ca, ñātakānañca saṅgaho;

Anavajjāni kammāni, etaṃ maṅgalamuttamaṃ.


२६७.

‘‘आरती विरती पापा, मज्‍जपाना च संयमो।

अप्पमादो च धम्मेसु, एतं मङ्गलमुत्तमं॥

267.

‘‘Āratī viratī pāpā, majjapānā ca saṃyamo;

Appamādo ca dhammesu, etaṃ maṅgalamuttamaṃ.


२६८.

‘‘गारवो च निवातो च, सन्तुट्ठि च कतञ्‍ञुता।

कालेन धम्मस्सवनं [धम्मसवणं (कत्थचि), धम्मसवनं (सी॰ क॰)], एतं मङ्गलमुत्तमं॥

268.

‘‘Gāravo ca nivāto ca, santuṭṭhi ca kataññutā;

Kālena dhammassavanaṃ [dhammasavaṇaṃ (katthaci), dhammasavanaṃ (sī. ka.)], etaṃ maṅgalamuttamaṃ.


२६९.

‘‘खन्ती च सोवचस्सता, समणानञ्‍च दस्सनं।

कालेन धम्मसाकच्छा, एतं मङ्गलमुत्तमं॥

269.

‘‘Khantī ca sovacassatā, samaṇānañca dassanaṃ;

Kālena dhammasākacchā, etaṃ maṅgalamuttamaṃ.


२७०.

‘‘तपो च ब्रह्मचरियञ्‍च, अरियसच्‍चान दस्सनं।

निब्बानसच्छिकिरिया च, एतं मङ्गलमुत्तमं॥

270.

‘‘Tapo ca brahmacariyañca, ariyasaccāna dassanaṃ;

Nibbānasacchikiriyā ca, etaṃ maṅgalamuttamaṃ.


२७१.

‘‘फुट्ठस्स लोकधम्मेहि, चित्तं यस्स न कम्पति।

असोकं विरजं खेमं, एतं मङ्गलमुत्तमं॥

271.

‘‘Phuṭṭhassa lokadhammehi, cittaṃ yassa na kampati;

Asokaṃ virajaṃ khemaṃ, etaṃ maṅgalamuttamaṃ.


२७२.

‘‘एतादिसानि कत्वान, सब्बत्थमपराजिता।

सब्बत्थ सोत्थिं गच्छन्ति, तं तेसं मङ्गलमुत्तम’’न्ति॥

मङ्गलसुत्तं चतुत्थं निट्ठितं।

272.

‘‘Etādisāni katvāna, sabbatthamaparājitā;

Sabbattha sotthiṃ gacchanti, taṃ tesaṃ maṅgalamuttama’’nti.

Maṅgalasuttaṃ catutthaṃ niṭṭhitaṃ.



Source「源經」:

  • तिपिटक (मूल) - सुत्तपिटक - खुद्दकनिकाय - सुत्तनिपातपाळि - २. चूळवग्गो - ४. मङ्गलसुत्तं
  • Tipiṭaka (Mūla) - Suttapiṭaka - Khuddakanikāya - Suttanipātapāḷi - 2. cūḷavaggo - 4. Maṅgalasuttaṃ
  • 三藏經 - 經藏「素怛纜藏」- 小部「小尼迦耶」- 經集 - 第二品 小品 - 第四章 吉祥經



Click here for Mandarin Chinese translation.

No comments:

Post a Comment

Pesan orang tua

Ayo ngelakoni apik, sing seneng weweh, (pokok'e nek kasih sesuatu aja diitung) aja nglarani atine uwong.
Aja dadi uwong sing rumangsa bisa lan rumangsa pinter. Nanging dadiya uwong sing bisa lan pinter rumangsa.
"Sabar iku lire momot kuat nandhang sakening coba lan pandhadharaning urip. Sabar iku ingaran mustikaning laku." -
Ms. Shinta & Paribasan Jowo

Terjemahan

Mari melakukan kebaikan dan senang berdarma-bakti, jangan pernah dihitung-hitung kalau sudah berbuat baik.
Janganlah menyakiti hati orang lain.
Jadi orang jangan cuma merasa bisa dan merasa pintar, tetapi jadilah orang yang bisa dan pintar merasa.
"Sabar itu merupakan sebuah kemampuan untuk menahan segala macam godaan dalam hidup.
Bertingkah laku dengan mengedepankan kesabaran itu ibaratnya bagaikan sebuah mustika
(sebuah hal yang sangat indah) dalam praktek kehidupan"
- Bu Shinta & Pepatah Jawa