Thursday, July 17, 2025

Tattha katamā āṇatti?

 Tattha purimakānaṃ suttānaṃ imā uddānagāthā

Kāmandhā jālasañchannā, pañca nīvaraṇāni ca;

Manopubbaṅgamā dhammā, mahānāmo ca sākiyo.

Uddhaṃ adho vippamutto, yañca sīlakimatthiyā;

Yassa selūpamaṃ cittaṃ, upatissa pucchādikā.

Yassa kāyagatāsati, channaṃ tamoparāyaṇo;

Na taṃ daḷhaṃ cetasikaṃ, ayaṃ lokotiādikaṃ.

Cattāro ceva puggalā, dadato puññaṃ pavaḍḍhitaṃ;

Sotānugatadhammesu, imā tesaṃ uddānagāthā.

22. Tattha katamā āṇatti?

Sace bhāyatha udā. dukkhassa, sace vo dukkhamappiyaṃ;

Mākattha pāpakaṃ kammaṃ, āvi vā yadi vā raho.

‘‘Atīte , rādha, rūpe anapekkho hohī’’ti vitthārena kātabbā. ‘‘Sīlavantena , ānanda, puggalena sadā karaṇīyā kintime avippaṭisāro assā’’ti. Ayaṃ vuccati āṇatti.

Tattha katamaṃ phalaṃ?

Dhammo have rakkhati dhammacāriṃ, chattaṃ mahantaṃ yatha vassakāle;

Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī.

Idaṃ phalaṃ.

Tattha katamo upāyo?

‘‘Sabbe dhammā anattā’’ti, yadā paññāya passati;

Atha nibbindati dukkhe, esa maggo visuddhiyā.

‘‘Sattahaṅgehi samannāgato kho, bhikkhu, api himavantaṃ pabbatarājānaṃ cāleyya, ko pana vādo chavaṃ avijjaṃ sattakesu’’ veyyākaraṇaṃ kātabbaṃ. Ayaṃ upāyo.

Tattha katamā āṇatti ca phalañca?

Sace bhāyatha dukkhassa, sace vo dukkhamappiyaṃ;

Mākattha pāpakaṃ kammaṃ, āvi vā yadi vā raho.

Sace hi pāpakaṃ kammaṃ, karotha vā karissatha;

Na vo dukkhā pamokkhātthi, upaccāpi palāyataṃ.

Purimikāya gāthāya āṇatti pacchimikāya phalaṃ. Sīle patiṭṭhāya dve dhammā bhāvetabbā yā ca cittabhāvanā yā ca paññābhāvanā yā ca āṇatti rāgavirāgā ca phalaṃ.

Tattha katamaṃ phalañca upāyo ca?

Sīle patiṭṭhāya sam. ni. naro sapañño, cittaṃ paññañca bhāvayaṃ;

Ātāpī nipako bhikkhu, so imaṃ vijaṭaye jaṭaṃ.

Purimikāya aḍḍhagāthāya upāyo, pacchimikāya aḍḍhagāthāya phalaṃ. Nandiyo sakko isivutthapuririkāmaekarakkhe suttaṃ mūlato upādāya yāva chasu dhammesu. Uttari pañcasu dhammesu yācayogo karaṇīyo, ayaṃ upāyo. Asahagatassa kāmāsavāpi cittaṃ muccatīti. Sabbāsu chasu tīsu. Ayaṃ upāyo ca phalañca.

Tattha katamā āṇatti ca phalañca upāyo ca?

Suññato lokaṃ avekkhassu, mogharāja sadā sato;

Attānudiṭṭhiṃ uhacca, evaṃ maccutaro siyā.

‘‘Suññato lokaṃ avekkhassu, mogharājā’’ti āṇatti. ‘‘Sadā sato’’ti upāyo. ‘‘Attānudiṭṭhiṃ uhacca, evaṃ maccutaro siyā’’ti phalaṃ. Samādhiṃ, bhikkhave, bhāvetha, samāhito, bhikkhave, bhikkhu rūpaṃ aniccanti pajānāti. Evaṃ passaṃ ariyasāvako parimuccati jātiyāpi…pe… upāyāsehipi idha tīṇipi’’.



Source:

Tipiṭaka: Suttapiṭaka: Khuddakanikāya: Peṭakopadesa: 2. Sāsanapaṭṭhānadutiyabhūmi: 22. Tattha katamā āṇatti?

No comments:

Post a Comment

Pesan orang tua

Ayo ngelakoni apik, sing seneng weweh, (pokok'e nek kasih sesuatu aja diitung) aja nglarani atine uwong.
Aja dadi uwong sing rumangsa bisa lan rumangsa pinter. Nanging dadiya uwong sing bisa lan pinter rumangsa.
"Sabar iku lire momot kuat nandhang sakening coba lan pandhadharaning urip. Sabar iku ingaran mustikaning laku." -
Ms. Shinta & Paribasan Jowo

Terjemahan

Mari melakukan kebaikan dan senang berdarma-bakti, jangan pernah dihitung-hitung kalau sudah berbuat baik.
Janganlah menyakiti hati orang lain.
Jadi orang jangan cuma merasa bisa dan merasa pintar, tetapi jadilah orang yang bisa dan pintar merasa.
"Sabar itu merupakan sebuah kemampuan untuk menahan segala macam godaan dalam hidup.
Bertingkah laku dengan mengedepankan kesabaran itu ibaratnya bagaikan sebuah mustika
(sebuah hal yang sangat indah) dalam praktek kehidupan"
- Bu Shinta & Pepatah Jawa