Tattha purimakānaṃ suttānaṃ imā uddānagāthā
Kāmandhā jālasañchannā, pañca nīvaraṇāni ca;
Manopubbaṅgamā dhammā, mahānāmo ca sākiyo.
Uddhaṃ adho vippamutto, yañca sīlakimatthiyā;
Yassa selūpamaṃ cittaṃ, upatissa pucchādikā.
Yassa kāyagatāsati, channaṃ tamoparāyaṇo;
Na taṃ daḷhaṃ cetasikaṃ, ayaṃ lokotiādikaṃ.
Cattāro ceva puggalā, dadato puññaṃ pavaḍḍhitaṃ;
Sotānugatadhammesu, imā tesaṃ uddānagāthā.
22. Tattha
Sace bhāyatha udā
Mākattha pāpakaṃ kammaṃ, āvi vā yadi vā raho.
‘‘Atīte
Tattha katamaṃ phalaṃ?
Dhammo have rakkhati dhammacāriṃ, chattaṃ mahantaṃ yatha vassakāle;
Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī.
Idaṃ phalaṃ.
Tattha katamo upāyo?
‘‘Sabbe dhammā anattā’’ti, yadā paññāya passati;
Atha nibbindati dukkhe, esa maggo visuddhiyā.
‘‘Sattahaṅgehi samannāgato kho, bhikkhu, api himavantaṃ pabbatarājānaṃ cāleyya, ko pana vādo chavaṃ avijjaṃ sattakesu’’ veyyākaraṇaṃ kātabbaṃ. Ayaṃ upāyo.
Tattha katamā āṇatti ca phalañca?
Sace bhāyatha dukkhassa, sace vo dukkhamappiyaṃ;
Mākattha pāpakaṃ kammaṃ, āvi vā yadi vā raho.
Sace hi pāpakaṃ kammaṃ, karotha vā karissatha;
Na vo dukkhā pamokkhātthi, upaccāpi palāyataṃ.
Purimikāya
Tattha
Sīle patiṭṭhāya sam. ni. naro sapañño, cittaṃ paññañca bhāvayaṃ;
Ātāpī nipako bhikkhu, so imaṃ vijaṭaye jaṭaṃ.
Purimikāya aḍḍhagāthāya upāyo, pacchimikāya aḍḍhagāthāya phalaṃ. Nandiyo sakko isivutthapuririkāmaekarakkhe suttaṃ mūlato upādāya yāva
Tattha katamā āṇatti ca phalañca upāyo ca?
Suññato lokaṃ avekkhassu, mogharāja sadā sato;
Attānudiṭṭhiṃ uhacca, evaṃ maccutaro siyā.
‘‘Suññato lokaṃ avekkhassu, mogharājā’’ti āṇatti. ‘‘Sadā sato’’ti upāyo. ‘‘Attānudiṭṭhiṃ uhacca, evaṃ maccutaro siyā’’ti phalaṃ. Samādhiṃ, bhikkhave, bhāvetha, samāhito, bhikkhave, bhikkhu rūpaṃ aniccanti pajānāti. Evaṃ passaṃ ariyasāvako parimuccati jātiyāpi…pe… upāyāsehipi idha tīṇipi’’.
Source:
Tipiṭaka: Suttapiṭaka: Khuddakanikāya: Peṭakopadesa: 2. Sāsanapaṭṭhānadutiyabhūmi: 22. Tattha katamā āṇatti?
No comments:
Post a Comment