6. Dutiyalokadhammasuttaṃ
6. ‘‘Aṭṭhime, bhikkhave, lokadhammā lokaṃ anuparivattanti, loko ca aṭṭha lokadhamme anuparivattati. Katame aṭṭha? Lābho ca, alābho ca, yaso ca, ayaso ca, nindā ca, pasaṃsā ca, sukhañca, dukkhañca. Ime kho, bhikkhave, aṭṭha lokadhammā lokaṃ anuparivattanti, loko ca ime aṭṭha lokadhamme anuparivattati.
‘‘Assutavato, bhikkhave, puthujjanassa uppajjati lābhopi alābhopi yasopi ayasopi nindāpi pasaṃsāpi sukhampi dukkhampi. Sutavatopi, bhikkhave, ariyasāvakassa uppajjati lābhopi alābhopi yasopi ayasopi nindāpi pasaṃsāpi sukhampi dukkhampi. Tatra, bhikkhave, ko viseso
‘‘Tena
‘‘Tassa lābhopi cittaṃ pariyādāya tiṭṭhati, alābhopi cittaṃ pariyādāya tiṭṭhati, yasopi cittaṃ pariyādāya tiṭṭhati, ayasopi cittaṃ pariyādāya tiṭṭhati, nindāpi cittaṃ pariyādāya tiṭṭhati, pasaṃsāpi cittaṃ pariyādāya tiṭṭhati, sukhampi cittaṃ pariyādāya tiṭṭhati, dukkhampi cittaṃ pariyādāya tiṭṭhati. So uppannaṃ lābhaṃ anurujjhati, alābhe paṭivirujjhati; uppannaṃ yasaṃ anurujjhati, ayase paṭivirujjhati; uppannaṃ pasaṃsaṃ anurujjhati, nindāya paṭivirujjhati; uppannaṃ sukhaṃ anurujjhati, dukkhe paṭivirujjhati. So evaṃ anurodhavirodhasamāpanno na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. ‘Na parimuccati dukkhasmā’ti vadāmi’’.
‘‘Sutavato ca kho, bhikkhave, ariyasāvakassa uppajjati lābho. So iti paṭisañcikkhati – ‘uppanno kho me ayaṃ lābho; so ca kho anicco dukkho vipariṇāmadhammo’ti yathābhūtaṃ pajānāti. Uppajjati alābho…pe… uppajjati yaso… uppajjati
‘‘Tassa
‘‘Lābho alābho ca yasāyaso ca,
Nindā pasaṃsā ca sukhaṃ dukhañca;
Ete aniccā manujesu dhammā,
Asassatā vipariṇāmadhammā.
‘‘Ete ca ñatvā satimā sumedho,
Avekkhati vipariṇāmadhamme;
Iṭṭhassa
Aniṭṭhato no paṭighātameti.
‘‘Tassānurodhā
Vidhūpitā atthaṅgatā na santi;
Padañca ñatvā virajaṃ asokaṃ,
Sammappajānāti bhavassa pāragū’’ti. chaṭṭhaṃ;
Source「经源」:
Tipiṭaka: Suttapiṭaka: Aṅguttaranikāya: Aṭṭhakanipāta: 1. Mettāvaggo: 6. Dutiyalokadhammasuttaṃ
三藏 · 经藏 · 增支部 · 八集(八支集)· 第一品:慈爱品 · 第六经:第二世间法经
No comments:
Post a Comment