Friday, July 25, 2025

Doṇa Sutta

 6. Doṇasuttaṃ

36. Ekaṃ samayaṃ bhagavā antarā ca ukkaṭṭhaṃ antarā ca setabyaṃ addhānamaggappaṭipanno hoti. Doṇopi sudaṃ brāhmaṇo antarā ca ukkaṭṭhaṃ antarā ca setabyaṃ addhānamaggappaṭipanno hoti. Addasā kho doṇo brāhmaṇo bhagavato pādesu cakkāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni; disvānassa etadahosi – ‘‘acchariyaṃ vata, bho, abbhutaṃ vata, bho! Na vatimāni manussabhūtassa padāni bhavissantī’’ti!! Atha kho bhagavā maggā okkamma aññatarasmiṃ rukkhamūle nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Atha kho doṇo brāhmaṇo bhagavato padāni anugacchanto addasa bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ pāsādikaṃ pasādanīyaṃ santindriyaṃ santamānasaṃ uttamadamathasamathamanuppattaṃ dantaṃ guttaṃ saṃyatindriyaṃ [yatindriyaṃ (mahāva. 257)] nāgaṃ. Disvāna yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca –

‘‘Devo no bhavaṃ bhavissatī’’ti? ‘‘Na kho ahaṃ, brāhmaṇa, devo bhavissāmī’’ti. ‘‘Gandhabbo no bhavaṃ bhavissatī’’ti? ‘‘Na kho ahaṃ, brāhmaṇa, gandhabbo bhavissāmī’’ti. ‘‘Yakkho no bhavaṃ bhavissatī’’ti? ‘‘Na kho ahaṃ, brāhmaṇa, yakkho bhavissāmī’’ti. ‘‘Manusso no bhavaṃ bhavissatī’’ti? ‘‘Na kho ahaṃ, brāhmaṇa, manusso bhavissāmī’’ti.

‘‘‘Devo no bhavaṃ bhavissatī’ti, iti puṭṭho samāno – ‘na kho ahaṃ, brāhmaṇa, devo bhavissāmī’ti vadesi. ‘Gandhabbo no bhavaṃ bhavissatī’ti, iti puṭṭho samāno – ‘na kho ahaṃ, brāhmaṇa, gandhabbo bhavissāmī’ti vadesi. ‘Yakkho no bhavaṃ bhavissatī’ti, iti puṭṭho samāno – ‘na kho ahaṃ, brāhmaṇa, yakkho bhavissāmī’ti vadesi. ‘Manusso no bhavaṃ bhavissatī’ti, iti puṭṭho samāno – ‘na kho ahaṃ, brāhmaṇa, manusso bhavissāmī’ti vadesi. Atha ko carahi bhavaṃ bhavissatī’’ti?

‘‘Yesaṃ kho ahaṃ, brāhmaṇa, āsavānaṃ appahīnattā devo bhaveyyaṃ, te me āsavā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Yesaṃ kho ahaṃ, brāhmaṇa, āsavānaṃ appahīnattā gandhabbo bhaveyyaṃ… yakkho bhaveyyaṃ… manusso bhaveyyaṃ, te me āsavā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Seyyathāpi, brāhmaṇa, uppalaṃ vā padumaṃ vā puṇḍarīkaṃ vā udake jātaṃ udake saṃvaḍḍhaṃ udakā accuggamma tiṭṭhati anupalittaṃ udakena; evamevaṃ kho ahaṃ, brāhmaṇa, loke jāto loke saṃvaḍḍho lokaṃ abhibhuyya viharāmi anupalitto lokena. Buddhoti maṃ, brāhmaṇa, dhārehī’’ti.

‘‘Yena devūpapatyassa, gandhabbo vā vihaṅgamo;

Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;

Te mayhaṃ, āsavā khīṇā, viddhastā vinaḷīkatā.

‘‘Puṇḍarīkaṃ yathā vaggu, toyena nupalippati [nupalimpati (ka.)];

Nupalippāmi [nupalimpāmi (ka.)] lokena, tasmā buddhosmi brāhmaṇā’’ti. chaṭṭhaṃ;



Source 「经源」:
Tipiṭaka : Suttapiṭaka: Aṅguttaranikāya: Catukkanipāta: 4. Cakkavaggo: 6. Doṇasuttaṃ
三藏:经藏:增支部:四集:轮品:第六经《多那经》





No comments:

Post a Comment

Pesan orang tua

Ayo ngelakoni apik, sing seneng weweh, (pokok'e nek kasih sesuatu aja diitung) aja nglarani atine uwong.
Aja dadi uwong sing rumangsa bisa lan rumangsa pinter. Nanging dadiya uwong sing bisa lan pinter rumangsa.
"Sabar iku lire momot kuat nandhang sakening coba lan pandhadharaning urip. Sabar iku ingaran mustikaning laku." -
Ms. Shinta & Paribasan Jowo

Terjemahan

Mari melakukan kebaikan dan senang berdarma-bakti, jangan pernah dihitung-hitung kalau sudah berbuat baik.
Janganlah menyakiti hati orang lain.
Jadi orang jangan cuma merasa bisa dan merasa pintar, tetapi jadilah orang yang bisa dan pintar merasa.
"Sabar itu merupakan sebuah kemampuan untuk menahan segala macam godaan dalam hidup.
Bertingkah laku dengan mengedepankan kesabaran itu ibaratnya bagaikan sebuah mustika
(sebuah hal yang sangat indah) dalam praktek kehidupan"
- Bu Shinta & Pepatah Jawa