Thursday, May 9, 2024

Ratana caṅkamana kaṇḍaṁ (Buddhavaṁsa)

 खुद्दकनिकाये - Khuddakanikāye

बुद्धवंसपाळि - Buddhavaṁsa

१. रतनचङ्कमनकण्डं - 1. Ratanacaṅkamanakaṇḍaṁ


  1. brahmā ca lokādhipatī sahampatī [sahampati (syā. kan)], katañjalī anadhivaraṁ ayācatha। ‘‘santīdha sattāpparajakkhajātikā, desehi dhammaṁ anukampimaṁ pajan’’॥ - Brahmā ca lokādhipatī sahampatī [sahampati (syā. kan)], katañjalī anadhivaraṁ ayācatha. "Santīdha sattāpparajakkhajātikā, desehi dhammaṁ anukampimaṁ pajan."

  2. सम्पन्‍नविज्‍जाचरणस्स तादिनो, जुतिन्धरस्सन्तिमदेहधारिनो। तथागतस्सप्पटिपुग्गलस्स, उप्पज्‍जि कारुञ्‍ञता सब्बसत्ते॥ - Sampannavijjācaraṇassa tādino, jutindharassantimadehadhārino. Tathāgatassappaṭipuggalassa, uppajjikāruññatā sabbasatte.

  3. ‘‘न हेते जानन्ति सदेवमानुसा, बुद्धो अयं कीदिसको नरुत्तमो। इद्धिबलं पञ्‍ञाबलञ्‍च कीदिसं, बुद्धबलं लोकहितस्स कीदिसं॥ - "Na hete jānanti sadevamānusā, buddho ayaṁ kīdisako naruttamo. Iddhibalaṁ paññābalañca kīdisaṁ, buddhabalaṁ lokahitassa kīdisaṁ."

  4. ‘‘न हेते जानन्ति सदेवमानुसा, बुद्धो अयं एदिसको नरुत्तमो। इद्धिबलं पञ्‍ञाबलञ्‍च एदिसं, बुद्धबलं लोकहितस्स एदिसं॥ - "Na hete jānanti sadevamānusā, buddho ayaṁ edisako naruttamo. Iddhibalaṁ paññābalañca edisaṁ, buddhabalaṁ lokahitassa edisaṁ."

  5. ‘‘हन्दाहं दस्सयिस्सामि, बुद्धबलमनुत्तरं। चङ्कमं मापयिस्सामि, नभे रतनमण्डितं’’॥ - "Handāhaṁ dassayissāmi, buddhabalamanuttaraṁ. Chaṅkamaṁ māpayissāmi, nabhe ratanamaṇḍitaṁ."

  6. भुम्मा महाराजिका तावतिंसा, यामा च देवा तुसिता च निम्मिता। परनिम्मिता येपि च ब्रह्मकायिका, आनन्दिता विपुलमकंसु घोसं॥ - Bhummā mahārājikā tāvatiṁsā, yāmā ca devā tusitā ca nimmitā. Paranimmitā yepi ca brahmakāyikā, ānanditā vipulamakaṁsu ghosaṁ.

  7. ओभासिता च पथवी सदेवका, पुथू च लोकन्तरिका असंवुता। तमो च तिब्बो विहतो तदा अहु, दिस्वान अच्छेरकं पाटिहीरं॥ - Obhāsitā ca pathavī sadevaka, puthū ca lokantarikā asaṁvutā. Tamo ca tibbo vihato tadā ahu, disvāna accherakaṁ pāṭihīraṁ.

  8. सदेवगन्धब्बमनुस्सरक्खसे, आभा उळारा विपुला अजायथ। इमस्मिं लोके परस्मिञ्‍चोभयस्मिं [परस्मिं चूभये (स्या॰ कं॰)], अधो च उद्धं तिरियञ्‍च वित्थतं॥ - Sadevagandhabbamanussarakkha se, ābhā uḷārā vipulā ajāyatha. Imasmiṁ loke parasmiñcūbhaye (syā. kan), adho ca uddhaṁ tiriyañca vitthaṁ.

  9. सत्तुत्तमो अनधिवरो विनायको, सत्था अहू देवमनुस्सपूजितो। महानुभावो सतपुञ्‍ञलक्खणो, दस्सेसि अच्छेरकं पाटिहीरं॥ - Sattuttamo anadhivaro vināyako, satthā ahū devamanussapūjito. Mahānubhāvo satapuññalakkhaṇo, dassesi accherakaṁ pāṭihīraṁ.

  10. सो याचितो देववरेन चक्खुमा, अत्थं समेक्खित्वा तदा नरुत्तमो। चङ्कमं [चङ्कमं तत्थ (सी॰)] मापयि लोकनायको, सुनिट्ठितं सब्बरतननिम्मितं॥ - So yācito devavarena cakkhumā, atthaṁ samekkhitvā tadā naruttamo. Chaṅkamaṁ (chaṅkamaṁ tathā) māpayi lokanāyako, sunitthitaṁ sabbaratananimmitaṁ.

  11. इद्धी च आदेसनानुसासनी, तिपाटिहीरे भगवा वसी अहु। चङ्कमं मापयि लोकनायको, सुनिट्ठितं सब्बरतननिम्मितं॥ - Iddhī ca ādesanānusāsanī, tipāṭihīre bhagavā vasī ahu. Chaṅkamaṁ māpayi lokanāyako, sunitthitaṁ sabbaratananimmitaṁ.

  12. दससहस्सीलोकधातुया, सिनेरुपब्बतुत्तमे। थम्भेव दस्सेसि पटिपाटिया, चङ्कमे रतनामये॥ - Dasasahassīlokadhātuyā, sinerupabbatuttame. Thambeva dassesi paṭipāṭiyā, chaṅkame ratanāmaye.

  13. दससहस्सी अतिक्‍कम्म, चङ्कमं मापयी जिनो। सब्बसोण्णमया पस्से, चङ्कमे रतनामये॥ - Dasasahassī atikkamma, chaṅkamaṁ māpayī jino. Sabbasoṇṇamayā passe, chaṅkame ratanāmaye.

  14. तुलासङ्घाटानुवग्गा , सोवण्णफलकत्थता। वेदिका सब्बसोवण्णा, दुभतो पस्सेसु निम्मिता॥ - Tulāsaṅghāṭānuvaggā, sovaṇṇaphalakatthatā. Vedikā sabbasovaṇṇā, dubhato passe su nimmitā.

  15. मणिमुत्तावालुकाकिण्णा, निम्मितो रतनामयो। ओभासेति दिसा सब्बा, सतरंसीव उग्गतो॥ - Maṇimuttāvālukākiṇṇā, nimmito ratanāmayo. Obhāseti disā sabbā, sataraṁsīva ugghato.

  16. तस्मिं चङ्कमने धीरो, द्वत्तिंसवरलक्खणो। विरोचमानो सम्बुद्धो, चङ्कमे चङ्कमी जिनो॥ - Tasmiṁ chaṅkamane dhīro, dvattiṁsavarakkhaṇo. Virocamāno sambuddho, chaṅkame chaṅkamī jino.

  17. दिब्बं मन्दारवं पुप्फं, पदुमं पारिछत्तकं। चङ्कमने ओकिरन्ति, सब्बे देवा समागता॥ - Dibbaṁ mandāravaṁ pupphaṁ, padumaṁ pāricchattakaṁ. Chaṅkamane okiranti, sabbe devā samāgatā.

  18. पस्सन्ति तं देवसङ्घा, दससहस्सी पमोदिता। नमस्समाना निपतन्ति, तुट्ठहट्ठा पमोदिता॥ - Passanti taṁ devasaṅghā, dasasahassī pamoditā. Namassamānā nipatanti, tuṭṭhahaṭṭhā pamoditā.

  19. तावतिंसा च यामा च, तुसिता चापि देवता। निम्मानरतिनो देवा, ये देवा वसवत्तिनो। उदग्गचित्ता सुमना, पस्सन्ति लोकनायकं॥ - Tāvatiṁsā ca yāmā ca, tusitā cāpi devatā. Nimmānaratino devā, ye devā vasavattino. Udagacchitā sumanā, passanti lokanāyakaṁ.

  20. सदेवगन्धब्बमनुस्सरक्खसा, नागा सुपण्णा अथ वापि किन्‍नरा। पस्सन्ति तं लोकहितानुकम्पकं, नभेव अच्‍चुग्गतचन्दमण्डलं॥ - Sadevagandhabbamanussarakkhasā, nāgā supaṇṇā atha vāpi kinnarā. Passanti taṁ lokahitānukampakaṁ, nabheva acchuggatacandamaṇḍalaṁ.

  1. आभस्सरा सुभकिण्हा, वेहप्फला अकनिट्ठा च देवता। सुसुद्धसुक्‍कवत्थवसना, तिट्ठन्ति पञ्‍जलीकता॥ - Ābhassarā subhakiṇhā, vehapphalā akanitthā ca devatā. Susuddhasukkavatthavasanā, tiṭṭhanti pañjalīkatā.

  2. मुञ्‍चन्ति पुप्फं पन पञ्‍चवण्णिकं, मन्दारवं चन्दनचुण्णमिस्सितं। भमेन्ति चेलानि च अम्बरे तदा, ‘‘अहो जिनो लोकहितानुकम्पको॥ - Muñchanti pupphaṁ pan pañcavaṇṇikaṁ, mandāravaṁ chandanachuṇṇamissitaṁ. Bhamenti chelāni ca ambare tadā, ‘‘aho jino lokahitānukampako॥

  3. ‘‘तुवं सत्था च केतू च, धजो यूपो च पाणिनं। परायनो पतिट्ठा च, दीपो च द्विपदुत्तमो [दिपदुत्तमो (सी॰ स्या॰)]॥ - ‘‘Tvaṁ satthā ca ketū ca, dhajo yūpo ca pāṇinaṁ। Parāyano paṭiṭṭhā ca, dīpo ca dvipaduttamo॥

  4. ‘‘दससहस्सीलोकधातुया, देवतायो महिद्धिका। परिवारेत्वा नमस्सन्ति, तुट्ठहट्ठा पमोदिता॥ - ‘‘Dasasahassīlokadhātuyā, devatāyo mahiddhikā। Parivāretvā namassanti, tuṭṭhahaṭṭhā pamoditā॥

  5. ‘‘देवता देवकञ्‍ञा च, पसन्‍ना तुट्ठमानसा। पञ्‍चवण्णिकपुप्फेहि, पूजयन्ति नरासभं॥ - ‘‘Devatā devakaññā ca, pasannā tuṭṭhamānasā। Pañcavaṇṇikapupphehi, pūjayanti narāsabhaṁ॥

  6. ‘‘पस्सन्ति तं देवसङ्घा, पसन्‍ना तुट्ठमानसा। पञ्‍चवण्णिकपुप्फेहि, पूजयन्ति नरासभं॥ - ‘‘Passanti taṁ devasaṅghā, pasannā tuṭṭhamānasā। Pañcavaṇṇikapupphehi, pūjayanti narāsabhaṁ॥

  7. ‘‘अहो अच्छरियं लोके, अब्भुतं लोमहंसनं। न मेदिसं भूतपुब्बं, अच्छेरं लोमहंसनं’’॥ - ‘‘Aho acchariyaṁ loke, abbhutaṁ lomahaṁsanaṁ। Na medisaṁ bhūtapubbaṁ, accheran lomahaṁsanaṁ’’॥

  8. सकसकम्हि भवने, निसीदित्वान देवता। हसन्ति ता महाहसितं, दिस्वानच्छेरकं नभे॥ - Sakasakamhi bhavane, nisiḍitvāna devatā। Hasantī tā mahāhasitaṁ, disvānaccherakaṁ nabhe॥

  9. आकासट्ठा च भूमट्ठा, तिणपन्थनिवासिनो। कतञ्‍जली नमस्सन्ति, तुट्ठहट्ठा पमोदिता॥ - Ākāsaṭṭhā ca bhūmaṭṭhā, tiṇapanthanivāsino। Katañjalī namassanti, tuṭṭhahaṭṭhā pamoditā॥

  10. येपि दीघायुका नागा, पुञ्‍ञवन्तो महिद्धिका। पमोदिता नमस्सन्ति, पूजयन्ति नरुत्तमं॥ - Yepi dīghāyukā nāgā, puññavanto mahiddhikā। Pamoditā namassanti, pūjayanti naruttamaṁ॥

  11. सङ्गीतियो पवत्तेन्ति, अम्बरे अनिलञ्‍जसे। चम्मनद्धानि वादेन्ति, दिस्वानच्छेरकं नभे॥ - Saṅgītiyo pavattenti, ambare anilañjase। Chammanaddhāni vādenti, disvānaccherakaṁ nabhe॥

  12. सङ्खा च पणवा चेव, अथोपि डिण्डिमा [डेण्डिमा (सी॰ स्या॰)] बहू। अन्तलिक्खस्मिं वज्‍जन्ति, दिस्वानच्छेरकं नभे॥ - Saṅkhā ca paṇavā ceva, athopi ḍiṇḍimā bahū। Antalikkhasmiṁ vajjanti, disvānaccherakaṁ nabhe॥

  13. अब्भुतो वत नो अज्‍ज, उप्पज्‍जि लोमहंसनो। धुवमत्थसिद्धिं लभाम, खणो नो पटिपादितो॥ - Abbhuto vata no ajja, uppajji lomahaṁsano। Dhuvamatthasiddhiṁ labhāma, khaṇo no paṭipādito॥

  14. बुद्धोति तेसं सुत्वान, पीति उप्पज्‍जि तावदे। बुद्धो बुद्धोति कथयन्ता, तिट्ठन्ति पञ्‍जलीकता॥ - Buddhoti tesaṁ sutvāna, pīti uppajji tāvade। Buddho buddhoti kathayantā, tiṭṭhanti pañjalīkatā॥

  15. हिङ्कारा साधुकारा च [हिङ्कारं साधुकारञ्‍च (सी॰ स्या॰)], उक्‍कुट्ठि सम्पहंसनं [सम्पसादनं (सी॰), सम्पनादनं (स्या॰)]। पजा च विविधा गगने, वत्तेन्ति पञ्‍जलीकता॥ - Hiṅkārā sādhukārā ca [hiṅkāraṁ sādhukārañca (sī. syā.)], ukkuṭṭhi sampahaṁsanaṁ [sampasādanaṁ (sī.), sampanādanaṁ (syā.)]। Pajā ca vividhā gagane, vattenti pañjalīkatā॥

  16. गायन्ति सेळेन्ति च वादयन्ति च, भुजानि पोथेन्ति च नच्‍चयन्ति च। मुञ्‍चन्ति पुप्फं पन पञ्‍चवण्णिकं, मन्दारवं चन्दनचुण्णमिस्सितं॥ - Gāyanti sēḷenti ca vādayanti ca, bhujāni pothenti ca nacchayanti ca। Muñchanti pupphaṁ pan pañcavaṇṇikaṁ, mandāravaṁ chandanachuṇṇamissitaṁ॥

  17. ‘‘यथा तुय्हं महावीर, पादेसु चक्‍कलक्खणं। धजवजिरपटाका, वड्ढमानङ्कुसाचितं॥ - Yathā tuyhaṁ mahāvīra, pādesu cakkalakkhaṇaṁ। Dhajavajirapaṭākā, vaḍḍhamānaṅkusācitaṁ॥

  18. रूपे सीले समाधिम्हि, पञ्‍ञाय च असादिसो। विमुत्तिया असमसमो, धम्मचक्‍कप्पवत्तने॥ - Rūpe sīle samādhimhi, paññāya ca asādiso। Vimuttiyā asamasamo, dhammacakkappavattane॥

  19. दसनागबलं काये, तुय्हं पाकतिकं बलं। इद्धिबलेन असमो, धम्मचक्‍कप्पवत्तने॥ - Dasanāgabalaṁ kāye, tuyhaṁ pākatikaṁ balaṁ। Iddhibalena asamo, dhammacakkappavattane॥

  20. एवं सब्बगुणूपेतं, सब्बङ्गसमुपागतं। महामुनिं कारुणिकं, लोकनाथं नमस्सथ॥ - Evaṁ sabbaguṇūpetaṁ, sabbāṅgasamupāgataṁ। Mahāmuniṁ kāruṇikaṁ, lokanāthaṁ namassatha॥

  1. ‘‘अभिवादनं थोमनञ्‍च, वन्दनञ्‍च पसंसनं।
    नमस्सनञ्‍च पूजञ्‍च, सब्बं अरहसी तुवं॥
    "Abhivādanaṃ thomanañca, vandanañca pasansanaṃ।
    Namassanañca pūjanañca, sabbhaṃ arahasi tuvaṃ."

  2. ‘‘ये केचि लोके वन्दनेय्या, वन्दनं अरहन्ति ये।
    सब्बसेट्ठो महावीर, सदिसो ते न विज्‍जति॥
    "Ye keci loke vandaneyyā, vandanaṃ arahanti ye।
    Sabbhasettho mahāvīra, sadiso te na vijjati."

  3. ‘‘सारिपुत्तो महापञ्‍ञो, समाधिज्झानकोविदो।
    गिज्झकूटे ठितोयेव, पस्सति लोकनायकं॥
    "Sāriputto mahāpañño, samādhijjhānako vido।
    Gijjhakūṭe ṭhitoyeva, passati lokanāyakaṃ."

  4. ‘‘सुफुल्‍लं सालराजंव, चन्दंव गगने यथा।
    मज्झन्हिकेव [मज्झन्तिकेव (सब्बत्थ)] सूरियं, ओलोकेसि नरासभं॥
    "Sūphullaṃ sālarājaṃva, chandaṃva gagne yathā।
    Majjhanhikeva [majjhantikeva (sabbattha)] sūriyaṃ, olokesi narāsabhaṃ."

  5. ‘‘जलन्तं दीपरुक्खंव, तरुणसूरियंव उग्गतं।
    ब्यामप्पभानुरञ्‍जितं, धीरं पस्सति लोकनायकं॥
    "Jalantaṃ dīparukkhaṃva, taruṇasūriyaṃva uggaṭaṃ।
    Byāmappabhānurañjitaṃ, dhīraṃ passati lokanāyakaṃ."

  6. ‘‘पञ्‍चन्‍नं भिक्खुसतानं, कतकिच्‍चान तादिनं।
    खीणासवानं विमलानं, खणेन सन्‍निपातयि॥
    "Pañcannantaṃ bhikkhusatānaṃ, katakiccāna tādinaṃ।
    Khīṇāsavānaṃ vimalānaṃ, khaṇena sannipātayi."

  7. ‘‘लोकप्पसादनं नाम, पाटिहीरं निदस्सयि।
    अम्हेपि तत्थ गन्त्वान, वन्दिस्साम मयं जिनं॥
    "Lokappasādanaṃ nāma, pāṭihīraṃ nidassayi।
    Amhepi tattha gantvāna, vandissāma mayaṃ jinaṃ."

  8. ‘‘एथ सब्बे गमिस्साम, पुच्छिस्साम मयं जिनं।
    कङ्खं विनोदयिस्साम, पस्सित्वा लोकनायकं’’॥
    "Etha sabbe gamissāma, puṭṭhissāma mayaṃ jinaṃ।
    Kaṇkhaṃ vinodayissāma, passitvā lokanāyakaṃ."

  9. ‘‘साधूति ते पटिस्सुत्वा, निपका संवुतिन्द्रिया।
    पत्तचीवरमादाय, तरमाना उपागमुं॥
    "Sādhūti te paṭissutvā, nipakā saṃvutindriyā।
    Pattacīvaramādāya, taramānā upāgamuṃ."

  10. ‘‘खीणासवेहि विमलेहि, दन्तेहि उत्तमे दमे।
    सारिपुत्तो महापञ्‍ञो, इद्धिया उपसङ्कमि॥
    "Khīṇāsavehi vimalēhi, dantēhi uttamē damē।
    Sāriputtō mahāpaññō, iddhiyā upasaṅkami."

  11. ‘‘तेहि भिक्खूहि परिवुतो, सारिपुत्तो महागणी।
    लळन्तो देवोव गगने, इद्धिया उपसङ्कमि॥
    "Tēhi bhikkhūhi parivutō, sāriputtō mahāgaṇī।
    Laḷantō dēvōva gagne, iddhiyā upasaṅkami."

  12. ‘‘उक्‍कासितञ्‍च खिपितं [उक्‍कासितञ्‍च खिपितञ्‍च (स्या॰ अट्ठ॰)], अज्झुपेक्खिय सुब्बता।
    सगारवा सप्पतिस्सा, सम्बुद्धं उपसङ्कमुं॥
    "Ukkāsitañca khipitaṃ [ukkāsitañca khipitañca (syā)], ajjhupekkhiya subbatā।
    Sagāravā sappatissā, sambuddhaṃ upasaṅkamuṃ."

  13. ‘‘उपसङ्कमित्वा पस्सन्ति, सयम्भुं लोकनायकं।
    नभे अच्‍चुग्गतं धीरं, चन्दंव गगने यथा॥
    "Upasaṅkamitvā passanti, sayambhuṃ lokanāyakaṃ।
    Nabhe acchuggataṃ dhīraṃ, chandaṃva gagne yathā."

  14. ‘‘जलन्तं दीपरुक्खंव, विज्‍जुंव गगने यथा।
    मज्झन्हिकेव सूरियं, पस्सन्ति लोकनायकं॥
    "Jalantaṃ dīparukkhaṃva, vijjuṃva gagne yathā।
    Majjhanhikeva sūriyaṃ, passanti lokanāyakaṃ."

  15. ‘‘पञ्‍चभिक्खुसता सब्बे, पस्सन्ति लोकनायकं।
    रहदमिव विप्पसन्‍नं, सुफुल्‍लं पदुमं यथा॥
    "Pañcabhikkhusatā sabbe, passanti lokanāyakaṃ।
    Rahadamiva vippasannaṃ, sūphullaṃ padumaṃ yathā."

  16. ‘‘अञ्‍जलिं पग्गहेत्वान, तुट्ठहट्ठा पमोदिता।
    नमस्समाना निपतन्ति, सत्थुनो चक्‍कलक्खणे॥
    "Añjaliṃ paggahetvāna, tuṭṭhahaṭṭhā pamoditā।
    Namassamānā nipatanti, satthuno cakkalakkhaṇe."

  17. ‘‘सारिपुत्तो महापञ्‍ञो, कोरण्डसमसादिसो।
    समाधिज्झानकुसलो, वन्दते लोकनायकं॥
    "Sāriputto mahāpañño, koṇḍasamādiso।
    Samādhijjhānakusalo, vandate lokanāyakaṃ."

  18. ‘‘गज्‍जिता कालमेघोव, नीलुप्पलसमसादिसो।
    इद्धिबलेन असमो, मोग्गल्‍लानो महिद्धिको॥
    "Gajjitā kālameghova, nīluppalasamādiso।
    Iddhibalena asamo, mogallāno mahiddhiko."

  19. ‘‘महाकस्सपोपि च थेरो, उत्तत्तकनकसन्‍निभो।
    धुतगुणे अग्गनिक्खित्तो, थोमितो सत्थुवण्णितो॥
    "Mahākassapopi cha thero, uttatthakanakasannibho।
    Dhutaguṇe agganikhitto, thomito satthuvaṇṇito."

  20. ‘‘दिब्बचक्खूनं यो अग्गो, अनुरुद्धो महागणी।
    ञातिसेट्ठो भगवतो, अविदूरेव तिट्ठति॥
    "Dibbacakkhūnaṃ yo aggo, anuruddho mahāgaṇī।
    Ñātisēṭṭho bhagavatō, avidūrev tiṭṭhati."

  1. ‘‘आपत्तिअनापत्तिया , सतेकिच्छाय कोविदो।
    विनये अग्गनिक्खित्तो, उपालि सत्थुवण्णितो॥
    "Āpatti-anāpattiya, satekicchāya kovidō।
    Vinaye agganikhitto, upāli satthuvaṇṇito."

  2. ‘‘सुखुमनिपुणत्थपटिविद्धो, कथिकानं पवरो गणी।
    इसि मन्तानिया पुत्तो, पुण्णो नामाति विस्सुतो॥
    "Sukhumani-puṇatthapaṭividdhō, kathikānaṃ pavaro gaṇī।
    Isi mantāniyā puttō, puṇṇō nāmāti vissutō."

  3. ‘‘एतेसं चित्तमञ्‍ञाय, ओपम्मकुसलो मुनि।
    कङ्खच्छेदो महावीरो, कथेसि अत्तनो गुणं॥
    "Etesaṃ citta-maṇñāya, oppamakusalo muni।
    Kaṅkhachhedō mahāvīrō, katheśi attanō guṇaṃ."

  4. ‘‘‘‘चत्तारो ते असङ्खेय्या, कोटि येसं न नायति।
    सत्तकायो च आकासो, चक्‍कवाळा चनन्तका।
    बुद्धञाणं अप्पमेय्यं, न सक्‍का एते विजानितुं॥
    "Chattārō tē asaṅkheyyā, kōṭi yēsaṃ na nāyati।
    Sattakāyō cha ākāsō, chakkavāḷā chanantakā।
    Buddhāṇaṃ appamēyyaṃ, na sakkā ētē vijānituṃ."

  5. ‘‘किमेतं अच्छरियं लोके, यं मे इद्धिविकुब्बनं।
    अञ्‍ञे बहू अच्छरिया, अब्भुता लोमहंसना॥
    "Kimētaṃ acchariyaṃ lōkē, yaṃ mē iddhivikubbanaṃ।
    Aññē bahu acchariyā, abbhutā lōmahansanā."

  6. ‘‘यदाहं तुसिते काये, सन्तुसितो नामहं तदा।
    दससहस्सी समागम्म, याचन्ति पञ्‍जली ममं॥
    "Yadāhaṃ tusitē kāyē, santusitō nāmahaṃ tadā।
    Dasasahassī samāgamma, yācanti pañjalī mamaṃ."

  7. ‘‘‘‘कालो खो ते [कालो देव (सी॰), कालोयं ते (स्या॰ क॰)] महावीर, उप्पज्‍ज मातुकुच्छियं।
    सदेवकं तारयन्तो, बुज्झस्सु अमतं पदं’’
    "Kālō khō tē [kālō dēva (sī), kāloyaṃ tē (syā k)], mahāvīra, uppajja mātukucchiyaṃ।
    Sadēvakaṃ tārayantō, bujjhassu amataṃ padaṃ.’’

  8. ‘‘तुसिता काया चवित्वान, यदा ओक्‍कमि कुच्छियं।
    दससहस्सीलोकधातु, कम्पित्थ धरणी तदा॥
    "Tusitā kāyā chavitvāna, yadā okkami kucchiyaṃ।
    Dasasahassīlokadhātu, kampittha dharanī tadā."

  9. ‘‘यदाहं मातुकुच्छितो, सम्पजानोव निक्खमिं।
    साधुकारं पवत्तेन्ति, दससहस्सी पकम्पथ॥
    "Yadāhaṃ mātukucchiṭō, sampajānōva nikkhamiṃ।
    Sādhukāraṃ pavattenti, dasasahassī pakampaṭha."

  10. ‘‘ओक्‍कन्तिं मे समो नत्थि, जातितो अभिनिक्खमे।
    सम्बोधियं अहं सेट्ठो, धम्मचक्‍कप्पवत्तने॥
    "Okkantiṃ mē samō natthi, jātitō abhinikkhamē।
    Sambōdhiyaṃ ahaṃ sēṭṭhō, dhammacakkappavattanē."

  1. ‘‘अहो अच्छरियं लोके, बुद्धानं गुणमहन्तता।
    दससहस्सीलोकधातु, छप्पकारं पकम्पथ।
    ओभासो च महा आसि, अच्छेरं लोमहंसनं’’॥
    "Aho acchariyaṃ lōkē, buddhānaṃ guṇamahantatā।
    Dasasahassīlokadhātu, chappakāraṃ pakampaṭha।
    Obhāsō cha mahā āsi, accheran lōmahansanaṃ."

  2. भगवा तम्हि [भगवा च तम्हि (सी॰ स्या॰ क॰)] समये, लोकजेट्ठो नरासभो।
    सदेवकं दस्सयन्तो, इद्धिया चङ्कमी जिनो॥
    "Bhagavā tamhi [bhagavā cha tamhi (sī syā k)] samaye, lokajeṭṭhō narāsabho।
    Sadēvakaṃ dassayantō, iddhiyā chaṅkamī jinō."

  3. चङ्कमे चङ्कमन्तोव, कथेसि लोकनायको।
    अन्तरा न निवत्तेति, चतुहत्थे चङ्कमे यथा॥
    "Chaṅkamē chaṅkamantōva, katthēsi lōkanāyakō।
    Antarā na nivattēti, chatuhaththē chaṅkamē yathā."

  4. सारिपुत्तो महापञ्‍ञो, समाधिज्झानकोविदो।
    पञ्‍ञाय पारमिप्पत्तो, पुच्छति लोकनायकं॥
    "Sāriputtō mahāpaññō, samādhijjhānakōvidō।
    Paññāya pāramippatto, puchchhati lōkanāyakaṃ."

  5. ‘‘कीदिसो ते महावीर, अभिनीहारो नरुत्तम।
    कम्हि काले तया धीर, पत्थिता बोधिमुत्तमा॥
    "Kīdisō tē mahāvīra, abhinīhārō naruttama।
    Kamhi kālē tayā dhīra, patthitā bodhimuttamā."

  6. ‘‘दानं सीलञ्‍च नेक्खम्मं, पञ्‍ञावीरियञ्‍च कीदिसं।
    खन्तिसच्‍चमधिट्ठानं, मेत्तुपेक्खा च कीदिसा॥
    "Dānaṃ sīlañcha nēkkhammaṃ, paññāvīriyañcha kīdisaṃ।
    Khantisacchamadhiththānaṃ, mettupēkkhā cha kīdisā."

  7. ‘‘दस पारमी तया धीर, कीदिसी लोकनायक।
    कथं उपपारमी पुण्णा, परमत्थपारमी कथं’’॥
    "Dasa pāramī tayā dhīra, kīdisī lōkanāyaka।
    Kathaṃ upapāramī puṇṇā, paramatthapāramī kathaṃ."

  8. तस्स पुट्ठो वियाकासि, करवीकमधुरगिरो।
    निब्बापयन्तो हदयं, हासयन्तो सदेवकं॥
    "Tassa puṭṭhō viyākāsi, karavīkamadhuragirō।
    Nibbāpayantō hadayaṃ, hāsayantō sadēvakaṃ."

  9. अतीतबुद्धानं जिनानं देसितं, निकीलितं [निकीळितं (क॰)] बुद्धपरम्परागतं।
    पुब्बेनिवासानुगताय बुद्धिया, पकासयी लोकहितं सदेवके॥
    "Atītabuddhānaṃ jinānaṃ dēsitaṃ, nikīlitaṃ [nikīḷitaṃ (ka)] buddhaparaparāgataṃ।
    Pubbēnivāsānugatāya buddhiyā, pakāsayī lokahitaṃ sadēvakē॥"

  10. ‘‘पीतिपामोज्‍जजननं, सोकसल्‍लविनोदनं।
    सब्बसम्पत्तिपटिलाभं, चित्तीकत्वा सुणाथ मे॥
    "Pītipāmōjjajananaṃ, sōkasallavinōdanaṃ।
    Sabbasampattipaṭilābhaṃ, cittīkatvā suṇātha mē॥"

  11. ‘‘मदनिम्मदनं सोकनुदं, संसारपरिमोचनं।
    सब्बदुक्खक्खयं मग्गं, सक्‍कच्‍चं पटिपज्‍जथा’’ति॥
    "Madanimmadanaṃ sōkanudaṃ, sansāraparimōchanaṃ।
    Sabbadukkhakkhayaṃ maggaṃ, sakkacchaṃ paṭipajjathā"ti.


रतनचङ्कमनकण्डो निट्ठितो।
"Ratanachaṅkamanakaṇḍō niṭṭhitō."

No comments:

Post a Comment

Pesan orang tua

Ayo ngelakoni apik, sing seneng weweh, (pokok'e nek kasih sesuatu aja diitung) aja nglarani atine uwong.
Aja dadi uwong sing rumangsa bisa lan rumangsa pinter. Nanging dadiya uwong sing bisa lan pinter rumangsa.
"Sabar iku lire momot kuat nandhang sakening coba lan pandhadharaning urip. Sabar iku ingaran mustikaning laku." -
Ms. Shinta & Paribasan Jowo

Terjemahan

Mari melakukan kebaikan dan senang berdarma-bakti, jangan pernah dihitung-hitung kalau sudah berbuat baik.
Janganlah menyakiti hati orang lain.
Jadi orang jangan cuma merasa bisa dan merasa pintar, tetapi jadilah orang yang bisa dan pintar merasa.
"Sabar itu merupakan sebuah kemampuan untuk menahan segala macam godaan dalam hidup.
Bertingkah laku dengan mengedepankan kesabaran itu ibaratnya bagaikan sebuah mustika
(sebuah hal yang sangat indah) dalam praktek kehidupan"
- Bu Shinta & Pepatah Jawa