Thursday, October 4, 2012

Sappurisadānasuttaṃ 【सप्पुरिसदानसुत्तं】





१४८. ‘‘पञ्चिमानि , भिक्खवे, सप्पुरिसदानानि। कतमानि पञ्च?
सद्धाय दानं देति, सक्कच्चं दानं देति,
कालेन दानं देति, अनुग्गहितचित्तो [अनग्गहितचित्तो (सी॰)]
दानं देति, अत्तानञ्च परञ्च अनुपहच्च दानं देति।
148 ‘‘Pañcimāni , bhikkhave, sappurisadānāni. Katamāni pañca?
Saddhāya dānaṃ deti, sakkaccaṃ dānaṃ deti,
kālena dānaṃ deti, anuggahitacitto [anaggahitacitto (sī.)]
dānaṃ deti, attānañca parañca anupahacca dānaṃ deti.



‘‘सद्धाय खो पन, भिक्खवे,
दानं दत्वा यत्थ यत्थ तस्स दानस्स विपाको निब्बत्तति,
अड्ढो च होति महद्धनो महाभोगो,
अभिरूपो च होति दस्सनीयो पासादिको परमाय
वण्णपोक्खरताय समन्नागतो।
‘‘Saddhāya kho pana, bhikkhave,
dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati,
aḍḍho ca hoti mahaddhano mahābhogo,
abhirūpo ca hoti dassanīyo pāsādiko paramāya
vaṇṇapokkharatāya samannāgato.



‘‘सक्कच्चं खो पन, भिक्खवे,
दानं दत्वा यत्थ यत्थ तस्स दानस्स
विपाको निब्बत्तति,
अड्ढो च होति महद्धनो महाभोगो।
येपिस्स ते होन्ति पुत्ताति वा दाराति वा
दासाति वा पेस्साति वा कम्मकराति [कम्मकाराति (क॰)] वा,
तेपि सुस्सूसन्ति सोतं ओदहन्ति अञ्ञा चित्तं उपट्ठपेन्ति।
‘‘Sakkaccaṃ kho pana, bhikkhave,
dānaṃ datvā yattha yattha tassa dānassa
vipāko nibbattati,
aḍḍho ca hoti mahaddhano mahābhogo.
Yepissa te honti puttāti vā dārāti vā
dāsāti vā pessāti vā kammakarāti [kammakārāti (ka.)] vā,
tepi sussūsanti sotaṃ odahanti aññā cittaṃ upaṭṭhapenti.



‘‘कालेन खो पन, भिक्खवे,
दानं दत्वा यत्थ यत्थ
तस्स दानस्स विपाको निब्बत्तति,
अड्ढो च होति महद्धनो महाभोगो;
कालागता चस्स अत्था पचुरा होन्ति।
‘‘Kālena kho pana, bhikkhave,
dānaṃ datvā yattha yattha
tassa dānassa vipāko nibbattati,
aḍḍho ca hoti mahaddhano mahābhogo;
kālāgatā cassa atthā pacurā honti.


‘‘अनुग्गहितचित्तो खो पन, भिक्खवे,
दानं दत्वा यत्थ यत्थ तस्स दानस्स विपाको निब्बत्तति,
अड्ढो च होति महद्धनो महाभोगो;
उळारेसु च पञ्चसु कामगुणेसु भोगाय चित्तं नमति।
‘‘Anuggahitacitto kho pana, bhikkhave,
dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati,
aḍḍho ca hoti mahaddhano mahābhogo;
uḷāresu ca pañcasu kāmaguṇesu bhogāya cittaṃ namati.


‘‘अत्तानञ्च परञ्च अनुपहच्च खो पन,
भिक्खवे, दानं दत्वा यत्थ यत्थ
तस्स दानस्स विपाको निब्बत्तति,
अड्ढो च होति महद्धनो महाभोगो;
‘‘Attānañca parañca anupahacca kho pana,
bhikkhave, dānaṃ datvā yattha yattha
tassa dānassa vipāko nibbattati,
aḍḍho ca hoti mahaddhano mahābhogo;



न चस्स कुतोचि भोगानं उपघातो
आगच्छति अग्गितो वा उदकतो वा
राजतो वा चोरतो वा अप्पियतो वा
दायादतो वा [अप्पियतो वा दायादतो वा (सी॰ स्या॰ कं॰ पी॰),
अप्पियदायादतो वा (क॰)]। इमानि खो, भिक्खवे, पञ्च सप्पुरिसदानानी’’ति। अट्ठमं।
na cassa kutoci bhogānaṃ upaghāto
āgacchati aggito vā udakato vā
rājato vā corato vā appiyato vā
dāyādato vā [appiyato vā dāyādato vā (sī. syā. kaṃ. pī.), appiyadāyādato vā (ka.)]. Imāni kho, bhikkhave, pañca sappurisadānānī’’ti. Aṭṭhamaṃ.



Suttapiṭaka - Aṅguttaranikāya - Pañcakanipātapāḷi - Tikaṇḍakīvaggo - 8. Sappurisadānasuttaṃ
सुत्तपिटक - अङ्गुत्तरनिकाय - पञ्चकनिपातपाळि - तिकण्डकीवग्गो - ८. सप्पुरिसदानसुत्तं



No comments:

Post a Comment

Pesan orang tua

Ayo ngelakoni apik, sing seneng weweh, (pokok'e nek kasih sesuatu aja diitung) aja nglarani atine uwong.
Aja dadi uwong sing rumangsa bisa lan rumangsa pinter. Nanging dadiya uwong sing bisa lan pinter rumangsa.
"Sabar iku lire momot kuat nandhang sakening coba lan pandhadharaning urip. Sabar iku ingaran mustikaning laku." -
Ms. Shinta & Paribasan Jowo

Terjemahan

Mari melakukan kebaikan dan senang berdarma-bakti, jangan pernah dihitung-hitung kalau sudah berbuat baik.
Janganlah menyakiti hati orang lain.
Jadi orang jangan cuma merasa bisa dan merasa pintar, tetapi jadilah orang yang bisa dan pintar merasa.
"Sabar itu merupakan sebuah kemampuan untuk menahan segala macam godaan dalam hidup.
Bertingkah laku dengan mengedepankan kesabaran itu ibaratnya bagaikan sebuah mustika
(sebuah hal yang sangat indah) dalam praktek kehidupan"
- Bu Shinta & Pepatah Jawa