3. Iṇasuttaṃ
45. ‘‘Dāliddiyaṃ
‘‘Iti kho, bhikkhave, dāliddiyampi dukkhaṃ lokasmiṃ kāmabhogino, iṇādānampi dukkhaṃ lokasmiṃ kāmabhogino, vaḍḍhipi dukkhā lokasmiṃ kāmabhogino, codanāpi dukkhā lokasmiṃ kāmabhogino, anucariyāpi dukkhā lokasmiṃ kāmabhogino, bandhanampi dukkhaṃ lokasmiṃ kāmabhogino; evamevaṃ kho, bhikkhave
‘‘Sa kho so, bhikkhave, daliddo assako anāḷhiko saddhāya asati kusalesu dhammesu, hiriyā asati kusalesu dhammesu, ottappe asati kusalesu dhammesu, vīriye asati kusalesu dhammesu, paññāya asati
‘‘So tassa kāyaduccaritassa paṭicchādanahetu pāpikaṃ icchaṃ paṇidahati
‘‘Tamenaṃ pesalā sabrahmacārī evamāhaṃsu – ‘ayañca so āyasmā evaṃkārī evaṃsamācāro’ti. Idamassa codanāya vadāmi.
‘‘Tamenaṃ
‘‘Sa kho so, bhikkhave, daliddo assako anāḷhiko kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā nirayabandhane vā bajjhati tiracchānayonibandhane vā. Nāhaṃ, bhikkhave, aññaṃ ekabandhanampi samanupassāmi evaṃdāruṇaṃ evaṃkaṭukaṃ
‘‘Dāliddiyaṃ dukkhaṃ loke, iṇādānañca vuccati;
Daliddo iṇamādāya, bhuñjamāno vihaññati.
‘‘Tato anucaranti naṃ, bandhanampi nigacchati;
Etañhi bandhanaṃ dukkhaṃ, kāmalābhābhijappinaṃ.
‘‘Tatheva ariyavinaye, saddhā yassa na vijjati;
Ahirīko
‘‘Kāyaduccaritaṃ katvā, vacīduccaritāni ca;
Manoduccaritaṃ katvā, ‘mā maṃ jaññū’ti icchati.
‘‘So
Pāpakammaṃ pavaḍḍhento, tattha tattha punappunaṃ.
‘‘So pāpakammo dummedho, jānaṃ dukkaṭamattano;
Daliddo iṇamādāya, bhuñjamāno vihaññati.
‘‘Tato
Gāme
‘‘So pāpakammo dummedho, jānaṃ dukkaṭamattano;
Yonimaññataraṃ gantvā, niraye vāpi bajjhati.
‘‘Etañhi bandhanaṃ dukkhaṃ, yamhā dhīro pamuccati;
Dhammaladdhehi bhogehi, dadaṃ cittaṃ pasādayaṃ.
‘‘Ubhayattha kaṭaggāho, saddhassa gharamesino;
Diṭṭhadhammahitatthāya, samparāyasukhāya ca;
Evametaṃ gahaṭṭhānaṃ, cāgo puññaṃ pavaḍḍhati.
‘‘Tatheva ariyavinaye, saddhā yassa patiṭṭhitā;
Hirīmano ca ottappī, paññavā sīlasaṃvuto.
‘‘Eso kho ariyavinaye, ‘sukhajīvī’ti vuccati;
Nirāmisaṃ sukhaṃ laddhā, upekkhaṃ adhitiṭṭhati.
‘‘Pañca nīvaraṇe hitvā, niccaṃ āraddhavīriyo;
Jhānāni upasampajja, ekodi nipako sato.
‘‘Evaṃ ñatvā yathābhūtaṃ, sabbasaṃyojanakkhaye;
Sabbaso anupādāya, sammā cittaṃ vimuccati.
‘‘Tassa sammā vimuttassa, ñāṇaṃ ce hoti tādino;
‘Akuppā me vimuttī’ti, bhavasaṃyojanakkhaye.
‘‘Etaṃ kho paramaṃ ñāṇaṃ, etaṃ sukhamanuttaraṃ;
Asokaṃ virajaṃ khemaṃ, etaṃ ānaṇyamuttama’’nti. tatiyaṃ;
Source 「经源」:
Tipiṭaka: Suttapiṭaka: Aṅguttaranikāya: Chakkanipāta: 5. Dhammikavaggo: 3. Iṇasuttaṃ
三藏 · 经藏 · 增支部 · 六集 · 第五章:法品 · 第三经:债务经
No comments:
Post a Comment