Gabbhameketi imaṃ dhammadesanaṃ satthā jetavane viharanto maṇikārakulūpakaṃ tissattheraṃ ārabbha kathesi.
So kira thero ekassa maṇikārassa kule dvādasa vassāni bhuñji. Tasmiṃ kule jayampatikā mātāpituṭṭhāne ṭhatvā theraṃ paṭijaggiṃsu. Athekadivasaṃ so maṇikāro therassa purato maṃsaṃ chindanto nisinno hoti. Tasmiṃ khaṇe rājā pasenadi kosalo ekaṃ maṇiratanaṃ ‘‘imaṃ
Thero taṃ disvā, upāsaka, sīse veṭhanaṃ tāva me sithilaṃ katvā imaṃ koñcaṃ olokehi ‘‘mato vā, no vā’’ti. Atha naṃ so āha – ‘‘eso viya tvampi marissasī’’ti. Upāsaka, iminā so maṇi gilito, sace ayaṃ na amarissā, na te ahaṃ marantopi maṇiṃ ācikkhissanti. So tassa udaraṃ phāletvā maṇiṃ disvā pavedhento saṃviggamānaso therassa pādamūle nipajjitvā ‘‘khamatha, me, bhante, ajānantena mayā kata’’nti āha. Upāsaka, neva tuyhaṃ doso atthi, na mayhaṃ, vaṭṭassevesa doso, khamāmi teti. Bhante, sace me khamatha, pakatiniyāmeneva me gehe nisīditvā bhikkhaṃ gaṇhathāti. ‘‘Upāsaka, na dānāhaṃ ito paṭṭhāya paresaṃ
‘‘Paccati
Piṇḍikāya carissāmi, atthi jaṅghabalaṃ mamā’’ti. (theragā. 248) –
Idañca pana vatvā thero teneva byādhinā na cirasseva parinibbāyi. Koñco maṇikārassa bhariyāya kucchismiṃ paṭisandhiṃ gaṇhi. Maṇikāro kālaṃ katvā niraye nibbatti. Maṇikārassa bhariyā there muducittatāya kālaṃ katvā devaloke nibbatti. Bhikkhū satthāraṃ tesaṃ abhisamparāyaṃ pucchiṃsu. Satthā, ‘‘bhikkhave, idhekacce gabbhe nibbattanti, ekacce pāpakārino niraye nibbattanti, ekacce katakalyāṇā devaloke nibbattanti, anāsavā pana parinibbāyantī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –
126.
‘‘Gabbhameke uppajjanti, nirayaṃ pāpakammino;
Saggaṃ sugatino yanti, parinibbanti anāsavā’’ti.
Tattha gabbhanti idha manussagabbhova adhippeto. Sesamettha uttānatthameva.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
Maṇikārakulūpakatissattheravatthu dasamaṃ.
Source「经源」:
Tipiṭaka: Suttapiṭaka: Khuddakanikāya: Dhammapada-Aṭṭhakathā: 10. Maṇikārakulūpakatissattheravatthu
三藏:经藏:小部:《法句经注》:第十则《关于出身珠宝匠家族的比丘帝沙尊者的故事》
No comments:
Post a Comment