Saturday, November 3, 2012

सब्रह्मकसुत्तं Sabrahmakasuttaṃ

सब्रह्मकसुत्तं
Sabrahmakasuttaṃ



वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ


‘‘सब्रह्मकानि, भिक्खवे, तानि कुलानि येसं पुत्तानं मातापितरो अज्झागारे पूजिता होन्ति। सपुब्बदेवतानि , भिक्खवे, तानि कुलानि येसं पुत्तानं मातापितरो अज्झागारे पूजिता होन्ति। सपुब्बाचरियकानि, भिक्खवे, तानि कुलानि येसं पुत्तानं मातापितरो अज्झागारे पूजिता होन्ति। साहुनेय्यकानि, भिक्खवे, तानि कुलानि येसं पुत्तानं मातापितरो अज्झागारे पूजिता होन्ति।
‘‘Sabrahmakāni, bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbadevatāni , bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbācariyakāni, bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sāhuneyyakāni, bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti.


‘‘‘ब्रह्मा’ति, भिक्खवे, मातापितूनं एतं अधिवचनं। ‘पुब्बदेवता’ति, भिक्खवे, मातापितूनं एतं अधिवचनं। ‘पुब्बाचरिया’ति, भिक्खवे, मातापितूनं एतं अधिवचनं। ‘आहुनेय्या’ति, भिक्खवे, मातापितूनं एतं अधिवचनं। तं किस्स हेतु? बहुकारा, भिक्खवे, मातापितरो पुत्तानं आपादका पोसका इमस्स लोकस्स दस्सेतारो’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘‘Brahmā’ti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. ‘Pubbadevatā’ti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. ‘Pubbācariyā’ti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. ‘Āhuneyyā’ti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. Taṃ kissa hetu? Bahukārā, bhikkhave, mātāpitaro puttānaṃ āpādakā posakā imassa lokassa dassetāro’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati


‘‘ब्रह्माति मातापितरो, पुब्बाचरियाति वुच्चरे।
आहुनेय्या च पुत्तानं, पजाय अनुकम्पका॥
‘‘Brahmāti mātāpitaro, pubbācariyāti vuccare;
Āhuneyyā ca puttānaṃ, pajāya anukampakā.


‘‘तस्मा हि ने नमस्सेय्य, सक्करेय्य च पण्डितो।
अन्नेन अथ पानेन, वत्थेन सयनेन च।
उच्छादनेन न्हापनेन [नहापनेन (सी॰)], पादानं धोवनेन च॥
‘‘Tasmā hi ne namasseyya, sakkareyya ca paṇḍito;
Annena atha pānena, vatthena sayanena ca;
Ucchādanena nhāpanena [nahāpanena (sī.)], pādānaṃ dhovanena ca.


‘‘ताय नं पारिचरियाय, मातापितूसु पण्डिता।
इधेव नं पसंसन्ति, पेच्च सग्गे पमोदती’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। सत्तमं।
‘‘Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā;
Idheva naṃ pasaṃsanti, pecca sagge pamodatī’’ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Sattamaṃ.




Source【Sumber 來源】:
Suttapiṭaka - Khuddakanikāya - Itivuttaka - Catukkanipāto – 106. Sabrahmakasuttaṃ
सुत्तपिटक - खुद्दकनिकाय - इतिवुत्तकपाळि - चतुक्कनिपातो - १०६. सब्रह्मकसुत्तं
經藏 – 小部經 – 如是語經 – 第四集篇 – 同於梵天之家經,第一百零六經
经藏 – 小部经 – 如是语经 – 第四集篇 – 同与梵天之家经,第一百零六经




English Translation

No comments:

Post a Comment

Pesan orang tua

Ayo ngelakoni apik, sing seneng weweh, (pokok'e nek kasih sesuatu aja diitung) aja nglarani atine uwong.
Aja dadi uwong sing rumangsa bisa lan rumangsa pinter. Nanging dadiya uwong sing bisa lan pinter rumangsa.
"Sabar iku lire momot kuat nandhang sakening coba lan pandhadharaning urip. Sabar iku ingaran mustikaning laku." -
Ms. Shinta & Paribasan Jowo

Terjemahan

Mari melakukan kebaikan dan senang berdarma-bakti, jangan pernah dihitung-hitung kalau sudah berbuat baik.
Janganlah menyakiti hati orang lain.
Jadi orang jangan cuma merasa bisa dan merasa pintar, tetapi jadilah orang yang bisa dan pintar merasa.
"Sabar itu merupakan sebuah kemampuan untuk menahan segala macam godaan dalam hidup.
Bertingkah laku dengan mengedepankan kesabaran itu ibaratnya bagaikan sebuah mustika
(sebuah hal yang sangat indah) dalam praktek kehidupan"
- Bu Shinta & Pepatah Jawa