Sunday, May 21, 2023

Kodhana Suttaṃ कोधनसुत्तं

११. कोधनसुत्तं

Kodhanasuttaṃ


६४. ‘‘सत्तिमे , भिक्खवे, धम्मा सपत्तकन्ता सपत्तकरणा कोधनं आगच्छन्ति इत्थिं वा पुरिसं वा। कतमे सत्त? इध, भिक्खवे, सपत्तो सपत्तस्स एवं इच्छति – ‘अहो वतायं दुब्बण्णो अस्सा’ति! तं किस्स हेतु? न, भिक्खवे, सपत्तो सपत्तस्स वण्णवताय नन्दति। कोधनोयं [कोधनायं (क॰)], भिक्खवे, पुरिसपुग्गलो कोधाभिभूतो कोधपरेतो, किञ्‍चापि सो होति सुन्हातो सुविलित्तो कप्पितकेसमस्सु ओदातवत्थवसनो [ओदातवसनो (क॰)]; अथ खो सो दुब्बण्णोव होति कोधाभिभूतो। अयं, भिक्खवे, पठमो धम्मो सपत्तकन्तो सपत्तकरणो कोधनं आगच्छति इत्थिं वा पुरिसं वा।

64. ‘‘Sattime , bhikkhave, dhammā sapattakantā sapattakaraṇā kodhanaṃ āgacchanti itthiṃ vā purisaṃ vā. Katame satta? Idha, bhikkhave, sapatto sapattassa evaṃ icchati – ‘aho vatāyaṃ dubbaṇṇo assā’ti! Taṃ kissa hetu? Na, bhikkhave, sapatto sapattassa vaṇṇavatāya nandati. Kodhanoyaṃ [kodhanāyaṃ (ka.)], bhikkhave, purisapuggalo kodhābhibhūto kodhapareto, kiñcāpi so hoti sunhāto suvilitto kappitakesamassu odātavatthavasano [odātavasano (ka.)]; atha kho so dubbaṇṇova hoti kodhābhibhūto. Ayaṃ, bhikkhave, paṭhamo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.


‘‘पुन चपरं, भिक्खवे, सपत्तो सपत्तस्स एवं इच्छति – ‘अहो वतायं दुक्खं सयेय्या’ति! तं किस्स हेतु? न, भिक्खवे, सपत्तो सपत्तस्स सुखसेय्याय नन्दति। कोधनोयं, भिक्खवे, पुरिसपुग्गलो कोधाभिभूतो कोधपरेतो, किञ्‍चापि सो पल्‍लङ्के सेति गोनकत्थते पटलिकत्थते कदलिमिगपवरपच्‍चत्थरणे सउत्तरच्छदे उभतोलोहितकूपधाने; अथ खो सो दुक्खञ्‍ञेव सेति कोधाभिभूतो। अयं, भिक्खवे, दुतियो धम्मो सपत्तकन्तो सपत्तकरणो कोधनं आगच्छति इत्थिं वा पुरिसं वा।

‘‘Puna caparaṃ, bhikkhave, sapatto sapattassa evaṃ icchati – ‘aho vatāyaṃ dukkhaṃ sayeyyā’ti! Taṃ kissa hetu? Na, bhikkhave, sapatto sapattassa sukhaseyyāya nandati. Kodhanoyaṃ, bhikkhave, purisapuggalo kodhābhibhūto kodhapareto, kiñcāpi so pallaṅke seti gonakatthate paṭalikatthate kadalimigapavarapaccattharaṇe sauttaracchade ubhatolohitakūpadhāne; atha kho so dukkhaññeva seti kodhābhibhūto. Ayaṃ, bhikkhave, dutiyo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.


‘‘पुन चपरं, भिक्खवे, सपत्तो सपत्तस्स एवं इच्छति – ‘अहो वतायं न पचुरत्थो अस्सा’ति! तं किस्स हेतु? न, भिक्खवे, सपत्तो सपत्तस्स पचुरत्थताय नन्दति । कोधनोयं , भिक्खवे, पुरिसपुग्गलो कोधाभिभूतो कोधपरेतो, अनत्थम्पि गहेत्वा ‘अत्थो मे गहितो’ति मञ्‍ञति , अत्थम्पि गहेत्वा ‘अनत्थो मे गहितो’ति मञ्‍ञति। तस्सिमे धम्मा अञ्‍ञमञ्‍ञं विपच्‍चनीका गहिता दीघरत्तं अहिताय दुक्खाय संवत्तन्ति कोधाभिभूतस्स। अयं, भिक्खवे, ततियो धम्मो सपत्तकन्तो सपत्तकरणो कोधनं आगच्छति इत्थिं वा पुरिसं वा।

‘‘Puna caparaṃ, bhikkhave, sapatto sapattassa evaṃ icchati – ‘aho vatāyaṃ na pacurattho assā’ti! Taṃ kissa hetu? Na, bhikkhave, sapatto sapattassa pacuratthatāya nandati . Kodhanoyaṃ , bhikkhave, purisapuggalo kodhābhibhūto kodhapareto, anatthampi gahetvā ‘attho me gahito’ti maññati , atthampi gahetvā ‘anattho me gahito’ti maññati. Tassime dhammā aññamaññaṃ vipaccanīkā gahitā dīgharattaṃ ahitāya dukkhāya saṃvattanti kodhābhibhūtassa. Ayaṃ, bhikkhave, tatiyo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.


‘‘पुन चपरं, भिक्खवे, सपत्तो सपत्तस्स एवं इच्छति – ‘अहो वतायं न भोगवा अस्सा’ति! तं किस्स हेतु? न, भिक्खवे, सपत्तो सपत्तस्स भोगवताय नन्दति। कोधनस्स, भिक्खवे, पुरिसपुग्गलस्स कोधाभिभूतस्स कोधपरेतस्स, येपिस्स ते होन्ति भोगा उट्ठानवीरियाधिगता बाहाबलपरिचिता सेदावक्खित्ता धम्मिका धम्मलद्धा, तेपि राजानो राजकोसं पवेसेन्ति कोधाभिभूतस्स। अयं, भिक्खवे, चतुत्थो धम्मो सपत्तकन्तो सपत्तकरणो कोधनं आगच्छति इत्थिं वा पुरिसं वा।

‘‘Puna caparaṃ, bhikkhave, sapatto sapattassa evaṃ icchati – ‘aho vatāyaṃ na bhogavā assā’ti! Taṃ kissa hetu? Na, bhikkhave, sapatto sapattassa bhogavatāya nandati. Kodhanassa, bhikkhave, purisapuggalassa kodhābhibhūtassa kodhaparetassa, yepissa te honti bhogā uṭṭhānavīriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā, tepi rājāno rājakosaṃ pavesenti kodhābhibhūtassa. Ayaṃ, bhikkhave, catuttho dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.


‘‘पुन चपरं, भिक्खवे, सपत्तो सपत्तस्स एवं इच्छति – ‘अहो वतायं न यसवा अस्सा’ति! तं किस्स हेतु? न, भिक्खवे, सपत्तो सपत्तस्स यसवताय नन्दति। कोधनोयं, भिक्खवे, पुरिसपुग्गलो कोधाभिभूतो कोधपरेतो, योपिस्स सो होति यसो अप्पमादाधिगतो, तम्हापि धंसति कोधाभिभूतो। अयं, भिक्खवे, पञ्‍चमो धम्मो सपत्तकन्तो सपत्तकरणो कोधनं आगच्छति इत्थिं वा पुरिसं वा।

‘‘Puna caparaṃ, bhikkhave, sapatto sapattassa evaṃ icchati – ‘aho vatāyaṃ na yasavā assā’ti! Taṃ kissa hetu? Na, bhikkhave, sapatto sapattassa yasavatāya nandati. Kodhanoyaṃ, bhikkhave, purisapuggalo kodhābhibhūto kodhapareto, yopissa so hoti yaso appamādādhigato, tamhāpi dhaṃsati kodhābhibhūto. Ayaṃ, bhikkhave, pañcamo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.


‘‘पुन चपरं, भिक्खवे, सपत्तो सपत्तस्स एवं इच्छति – ‘अहो वतायं न मित्तवा अस्सा’ति! तं किस्स हेतु? न, भिक्खवे, सपत्तो सपत्तस्स मित्तवताय नन्दति। कोधनं, भिक्खवे, पुरिसपुग्गलं कोधाभिभूतं कोधपरेतं, येपिस्स ते होन्ति मित्तामच्‍चा ञातिसालोहिता, तेपि आरका परिवज्‍जन्ति कोधाभिभूतं। अयं, भिक्खवे, छट्ठो धम्मो सपत्तकन्तो सपत्तकरणो कोधनं आगच्छति इत्थिं वा पुरिसं वा।

‘‘Puna caparaṃ, bhikkhave, sapatto sapattassa evaṃ icchati – ‘aho vatāyaṃ na mittavā assā’ti! Taṃ kissa hetu? Na, bhikkhave, sapatto sapattassa mittavatāya nandati. Kodhanaṃ, bhikkhave, purisapuggalaṃ kodhābhibhūtaṃ kodhaparetaṃ, yepissa te honti mittāmaccā ñātisālohitā, tepi ārakā parivajjanti kodhābhibhūtaṃ. Ayaṃ, bhikkhave, chaṭṭho dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.


‘‘पुन चपरं, भिक्खवे, सपत्तो सपत्तस्स एवं इच्छति – ‘अहो वतायं कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्‍जेय्या’ति! तं किस्स हेतु? न, भिक्खवे, सपत्तो सपत्तस्स सुगतिगमने नन्दति। कोधनोयं, भिक्खवे, पुरिसपुग्गलो कोधाभिभूतो कोधपरेतो कायेन दुच्‍चरितं चरति, वाचाय दुच्‍चरितं चरति, मनसा दुच्‍चरितं चरति। सो कायेन दुच्‍चरितं चरित्वा वाचाय…पे॰… कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्‍जति कोधाभिभूतो। अयं, भिक्खवे, सत्तमो धम्मो सपत्तकन्तो सपत्तकरणो कोधनं आगच्छति इत्थिं वा पुरिसं वा। इमे खो, भिक्खवे, सत्त धम्मा सपत्तकन्ता सपत्तकरणा कोधनं आगच्छन्ति इत्थिं वा पुरिसं वा’’ति।

‘‘Puna caparaṃ, bhikkhave, sapatto sapattassa evaṃ icchati – ‘aho vatāyaṃ kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyā’ti! Taṃ kissa hetu? Na, bhikkhave, sapatto sapattassa sugatigamane nandati. Kodhanoyaṃ, bhikkhave, purisapuggalo kodhābhibhūto kodhapareto kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya…pe… kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati kodhābhibhūto. Ayaṃ, bhikkhave, sattamo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā. Ime kho, bhikkhave, satta dhammā sapattakantā sapattakaraṇā kodhanaṃ āgacchanti itthiṃ vā purisaṃ vā’’ti.


‘‘कोधनो दुब्बण्णो होति, अथो दुक्खम्पि सेति सो।

अथो अत्थं गहेत्वान, अनत्थं अधिपज्‍जति [अधिगच्छति (सी॰), पटिपज्‍जति (स्या॰)]॥

‘‘Kodhano dubbaṇṇo hoti, atho dukkhampi seti so;

Atho atthaṃ gahetvāna, anatthaṃ adhipajjati [adhigacchati (sī.), paṭipajjati (syā.)].


‘‘ततो कायेन वाचाय, वधं कत्वान कोधनो।

कोधाभिभूतो पुरिसो, धनजानिं निगच्छति॥

‘‘Tato kāyena vācāya, vadhaṃ katvāna kodhano;

Kodhābhibhūto puriso, dhanajāniṃ nigacchati.


‘‘कोधसम्मदसम्मत्तो , आयसक्यं [आयसक्खं (स्या॰)] निगच्छति।

ञातिमित्ता सुहज्‍जा च, परिवज्‍जन्ति कोधनं॥

‘‘Kodhasammadasammatto , āyasakyaṃ [āyasakkhaṃ (syā.)] nigacchati;

Ñātimittā suhajjā ca, parivajjanti kodhanaṃ.


[इतिवु॰ ८८ इतिवुत्तकेपि] ‘‘अनत्थजननो कोधो, कोधो चित्तप्पकोपनो।

भयमन्तरतो जातं, तं जनो नावबुज्झति॥

[itivu. 88 itivuttakepi] ‘‘Anatthajanano kodho, kodho cittappakopano;

Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.


‘‘कुद्धो अत्थं न जानाति, कुद्धो धम्मं न पस्सति।

अन्धतमं तदा होति, यं कोधो सहते नरं॥

‘‘Kuddho atthaṃ na jānāti, kuddho dhammaṃ na passati;

Andhatamaṃ tadā hoti, yaṃ kodho sahate naraṃ.


‘‘यं कुद्धो उपरोधेति, सुकरं विय दुक्‍करं।

पच्छा सो विगते कोधे, अग्गिदड्ढोव तप्पति॥

‘‘Yaṃ kuddho uparodheti, sukaraṃ viya dukkaraṃ;

Pacchā so vigate kodhe, aggidaḍḍhova tappati.


‘‘दुम्मङ्कुयं पदस्सेति [सदस्सेति (सी॰), पठमं दस्सेति (स्या॰)], धूमं धूमीव पावको।

यतो पतायति कोधो, येन कुज्झन्ति मानवा॥

‘‘Dummaṅkuyaṃ padasseti [sadasseti (sī.), paṭhamaṃ dasseti (syā.)], dhūmaṃ dhūmīva pāvako;

Yato patāyati kodho, yena kujjhanti mānavā.


‘‘नास्स हिरी न ओत्तप्पं [न अस्स हिरी ओत्तप्पञ्‍च (क॰)], न वाचो होति गारवो।

कोधेन अभिभूतस्स, न दीपं होति किञ्‍चनं॥

‘‘Nāssa hirī na ottappaṃ [na assa hirī ottappañca (ka.)], na vāco hoti gāravo;

Kodhena abhibhūtassa, na dīpaṃ hoti kiñcanaṃ.


‘‘तपनीयानि कम्मानि, यानि धम्मेहि आरका।

तानि आरोचयिस्सामि, तं सुणाथ यथा तथं॥

‘‘Tapanīyāni kammāni, yāni dhammehi ārakā;

Tāni ārocayissāmi, taṃ suṇātha yathā tathaṃ.


‘‘कुद्धो हि पितरं हन्ति, हन्ति कुद्धो समातरं।

कुद्धो हि ब्राह्मणं हन्ति, हन्ति कुद्धो पुथुज्‍जनं॥

‘‘Kuddho hi pitaraṃ hanti, hanti kuddho samātaraṃ;

Kuddho hi brāhmaṇaṃ hanti, hanti kuddho puthujjanaṃ.


‘‘याय मातु भतो पोसो, इमं लोकं अवेक्खति।

तम्पि पाणददिं सन्तिं, हन्ति कुद्धो पुथुज्‍जनो॥

‘‘Yāya mātu bhato poso, imaṃ lokaṃ avekkhati;

Tampi pāṇadadiṃ santiṃ, hanti kuddho puthujjano.


‘‘अत्तूपमा हि ते सत्ता, अत्ता हि परमो [परमं (सी॰ स्या॰)] पियो।

हन्ति कुद्धो पुथुत्तानं, नानारूपेसु मुच्छितो॥

‘‘Attūpamā hi te sattā, attā hi paramo [paramaṃ (sī. syā.)] piyo;

Hanti kuddho puthuttānaṃ, nānārūpesu mucchito.


‘‘असिना हन्ति अत्तानं, विसं खादन्ति मुच्छिता।

रज्‍जुया बज्झ मीयन्ति, पब्बतामपि कन्दरे॥

‘‘Asinā hanti attānaṃ, visaṃ khādanti mucchitā;

Rajjuyā bajjha mīyanti, pabbatāmapi kandare.


‘‘भूनहच्‍चानि [भूतहच्‍चानि (सी॰ स्या॰)] कम्मानि, अत्तमारणियानि च।

करोन्ता नावबुज्झन्ति [करोन्तो नावबुज्झति (क॰)], कोधजातो पराभवो॥

‘‘Bhūnahaccāni [bhūtahaccāni (sī. syā.)] kammāni, attamāraṇiyāni ca;

Karontā nāvabujjhanti [karonto nāvabujjhati (ka.)], kodhajāto parābhavo.


‘‘इतायं कोधरूपेन, मच्‍चुपासो गुहासयो।

तं दमेन समुच्छिन्दे, पञ्‍ञावीरियेन दिट्ठिया॥

‘‘Itāyaṃ kodharūpena, maccupāso guhāsayo;

Taṃ damena samucchinde, paññāvīriyena diṭṭhiyā.


‘‘यथा मेतं [एकमेतं (स्या॰), एकमेतं (सी॰)] अकुसलं, समुच्छिन्देथ पण्डितो।

तथेव धम्मे सिक्खेथ, मा नो दुम्मङ्कुयं अहु॥

‘‘Yathā metaṃ [ekametaṃ (syā.), ekametaṃ (sī.)] akusalaṃ, samucchindetha paṇḍito;

Tatheva dhamme sikkhetha, mā no dummaṅkuyaṃ ahu.


‘‘वीतकोधा अनायासा, वीतलोभा अनुस्सुका [अनिस्सुका (सी॰ स्या॰) तदट्ठकथासु पन ‘‘अनुस्सुका’’ त्वेव दिस्सति]।

दन्ता कोधं पहन्त्वान, परिनिब्बन्ति अनासवा’’ति [परिनिब्बिस्सथनासवाति (स्या॰), परिनिब्बिंसु अनासवाति (क॰)]॥ एकादसमं।

‘‘Vītakodhā anāyāsā, vītalobhā anussukā [anissukā (sī. syā.) tadaṭṭhakathāsu pana ‘‘anussukā’’ tveva dissati];

Dantā kodhaṃ pahantvāna, parinibbanti anāsavā’’ti [parinibbissathanāsavāti (syā.), parinibbiṃsu anāsavāti (ka.)]. ekādasamaṃ;



अब्याकतवग्गो छट्ठो।

Abyākatavaggo chaṭṭho.




तस्सुद्दानं –

Tassuddānaṃ –

अब्याकतो पुरिसगति, तिस्स सीह अरक्खियं।

किमिलं सत्त पचला, मेत्ता भरिया कोधेकादसाति॥

Abyākato purisagati, tissa sīha arakkhiyaṃ;

Kimilaṃ satta pacalā, mettā bhariyā kodhekādasāti.




Source 經源:
Tipiṭaka - Suttapiṭaka - Aṅguttaranikāya - Sattakanipātapāḷi - 6. abyākatavaggo - 11. Kodhanasuttaṃ
तिपिटक - सुत्तपिटक - अङ्गुत्तरनिकाय - सत्तकनिपातपाळि - ६. अब्याकतवग्गो - ११. कोधनसुत्तं
三藏經 - 經藏 - 增支部 - 第七集 - 第六,無記品 - 第十一,憤怒經
三藏经 - 修多罗经 - 增一尼迦耶 - 第七集 - 第六,无记品 - 第十一, 容易生气,脾气暴躁经

No comments:

Post a Comment

Pesan orang tua

Ayo ngelakoni apik, sing seneng weweh, (pokok'e nek kasih sesuatu aja diitung) aja nglarani atine uwong.
Aja dadi uwong sing rumangsa bisa lan rumangsa pinter. Nanging dadiya uwong sing bisa lan pinter rumangsa.
"Sabar iku lire momot kuat nandhang sakening coba lan pandhadharaning urip. Sabar iku ingaran mustikaning laku." -
Ms. Shinta & Paribasan Jowo

Terjemahan

Mari melakukan kebaikan dan senang berdarma-bakti, jangan pernah dihitung-hitung kalau sudah berbuat baik.
Janganlah menyakiti hati orang lain.
Jadi orang jangan cuma merasa bisa dan merasa pintar, tetapi jadilah orang yang bisa dan pintar merasa.
"Sabar itu merupakan sebuah kemampuan untuk menahan segala macam godaan dalam hidup.
Bertingkah laku dengan mengedepankan kesabaran itu ibaratnya bagaikan sebuah mustika
(sebuah hal yang sangat indah) dalam praktek kehidupan"
- Bu Shinta & Pepatah Jawa