Monday, December 31, 2012

अवुट्ठिकसुत्तं Avuṭṭhikasuttaṃ

७५. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
75. Vuttañhetaṃ bhagavatā,
vuttamarahatāti me sutaṃ


‘‘तयोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं।
कतमे तयो? अवुट्ठिकसमो , पदेसवस्सी, सब्बत्थाभिवस्सी।
‘‘Tayome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ.
Katame tayo? Avuṭṭhikasamo , padesavassī, sabbatthābhivassī.




‘‘कथञ्च , भिक्खवे, पुग्गलो अवुट्ठिकसमो होति?
इध, भिक्खवे, एकच्चो पुग्गलो सब्बेसञ्ञेव न दाता होति,
‘‘Kathañca , bhikkhave, puggalo avuṭṭhikasamo hoti?
Idha, bhikkhave, ekacco puggalo sabbesaññeva na dātā hoti,


समणब्राह्मणकपणद्धिकवनिब्बकयाचकानं
[… वणिब्बकयाचकानं (सी॰)]
अन्नं पानं वत्थं यानं
मालागन्धविलेपनं सेय्यावसथपदीपेय्यं।
samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ
[… vaṇibbakayācakānaṃ (sī.)]
annaṃ pānaṃ vatthaṃ yānaṃ
mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ.


एवं खो, भिक्खवे,
पुग्गलो अवुट्ठिकसमो होति।
Evaṃ kho, bhikkhave,
puggalo avuṭṭhikasamo hoti.


‘‘कथञ्च, भिक्खवे, पुग्गलो पदेसवस्सी होति?
इध, भिक्खवे, एकच्चो पुग्गलो एकच्चानं दाता (होति)
[नत्थि स्यामपोत्थके], एकच्चानं न दाता होति
समणब्राह्मणकपणद्धिकवनिब्बकयाचकानं
अन्नं पानं वत्थं यानं
मालागन्धविलेपनं सेय्यावसथपदीपेय्यं।
‘‘Kathañca, bhikkhave, puggalo padesavassī hoti?
Idha, bhikkhave, ekacco puggalo ekaccānaṃ dātā (hoti)
[natthi syāmapotthake], ekaccānaṃ na dātā hoti samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ
annaṃ pānaṃ vatthaṃ yānaṃ
mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ.


एवं खो, भिक्खवे, पुग्गलो पदेसवस्सी होति।
Evaṃ kho, bhikkhave, puggalo padesavassī hoti.


‘‘कथञ्च, भिक्खवे, पुग्गलो सब्बत्थाभिवस्सी होति?
इध, भिक्खवे, एकच्चो पुग्गलो सब्बेसंव देति,
समणब्राह्मणकपणद्धिकवनिब्बकयाचकानं
अन्नं पानं वत्थं यानं
मालागन्धविलेपनं सेय्यावसथपदीपेय्यं।
एवं खो, भिक्खवे, पुग्गलो सब्बत्थाभिवस्सी होति।
‘‘Kathañca, bhikkhave, puggalo sabbatthābhivassī hoti?
Idha, bhikkhave, ekacco puggalo sabbesaṃva deti,
samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ
annaṃ pānaṃ vatthaṃ yānaṃ
mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ.
Evaṃ kho, bhikkhave, puggalo sabbatthābhivassī hoti.


इमे खो, भिक्खवे, तयो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति।
एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति
Ime kho, bhikkhave, tayo puggalā santo saṃvijjamānā lokasmi’’nti.
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati


‘‘न समणे न ब्राह्मणे, न कपणद्धिकवनिब्बके।
लद्धान संविभाजेति, अन्नं पानञ्च भोजनं।
तं वे अवुट्ठिकसमोति, आहु नं पुरिसाधमं॥
‘‘एकच्चानं न ददाति, एकच्चानं पवेच्छति।
तं वे पदेसवस्सीति, आहु मेधाविनो जना॥
‘‘Na samaṇe na brāhmaṇe, na kapaṇaddhikavanibbake;
Laddhāna saṃvibhājeti, annaṃ pānañca bhojanaṃ;
Taṃ ve avuṭṭhikasamoti, āhu naṃ purisādhamaṃ.
‘‘Ekaccānaṃ na dadāti, ekaccānaṃ pavecchati;
Taṃ ve padesavassīti, āhu medhāvino janā.


‘‘सुभिक्खवाचो पुरिसो, सब्बभूतानुकम्पको।
आमोदमानो पकिरेति, देथ देथाति भासति॥
‘‘यथापि मेघो थनयित्वा, गज्जयित्वा पवस्सति।
थलं निन्नञ्च पूरेति, अभिसन्दन्तोव [अभिसन्देन्तोव (?)] वारिना॥
‘‘Subhikkhavāco puriso, sabbabhūtānukampako;
Āmodamāno pakireti, detha dethāti bhāsati.
‘‘Yathāpi megho thanayitvā, gajjayitvā pavassati;
Thalaṃ ninnañca pūreti, abhisandantova [abhisandentova (?)] vārinā.


‘‘एवमेव इधेकच्चो, पुग्गलो होति तादिसो।
धम्मेन संहरित्वान, उट्ठानाधिगतं धनं।
तप्पेति अन्नपानेन, सम्मा पत्ते वनिब्बके’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। छट्ठं।
‘‘Evameva idhekacco, puggalo hoti tādiso;
Dhammena saṃharitvāna, uṭṭhānādhigataṃ dhanaṃ;
Tappeti annapānena, sammā patte vanibbake’’ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Chaṭṭhaṃ.




Suttapiṭaka - Khuddakanikāya - Itivuttakapāḷi - Tikanipāto - Avuṭṭhikasuttaṃ [75]
सुत्तपिटक - खुद्दकनिकाय - इतिवुत्तकपाळि - तिकनिपातो - अवुट्ठिकसुत्तं 【७५】
藏經 – 小部經 – 如是語經 – 第三集經 – 天雲無雨經 【第七十五】
藏经 - 小部经 - 如是语经 - 第三集经 - 天云无雨经 【第七十五】





Bahasa Indonesia 【印尼文】
English Translation 【英文】
中文翻譯,請按這裡 【Chinese Mandarin】


No comments:

Post a Comment

Pesan orang tua

Ayo ngelakoni apik, sing seneng weweh, (pokok'e nek kasih sesuatu aja diitung) aja nglarani atine uwong.
Aja dadi uwong sing rumangsa bisa lan rumangsa pinter. Nanging dadiya uwong sing bisa lan pinter rumangsa.
"Sabar iku lire momot kuat nandhang sakening coba lan pandhadharaning urip. Sabar iku ingaran mustikaning laku." -
Ms. Shinta & Paribasan Jowo

Terjemahan

Mari melakukan kebaikan dan senang berdarma-bakti, jangan pernah dihitung-hitung kalau sudah berbuat baik.
Janganlah menyakiti hati orang lain.
Jadi orang jangan cuma merasa bisa dan merasa pintar, tetapi jadilah orang yang bisa dan pintar merasa.
"Sabar itu merupakan sebuah kemampuan untuk menahan segala macam godaan dalam hidup.
Bertingkah laku dengan mengedepankan kesabaran itu ibaratnya bagaikan sebuah mustika
(sebuah hal yang sangat indah) dalam praktek kehidupan"
- Bu Shinta & Pepatah Jawa