Wednesday, August 14, 2013

मेत्तसुत्तं Mettasuttaṃ

मेत्तसुत्तं
Mettasuttaṃ

२२. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
22. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –



‘‘मा, भिक्खवे, पुञ्ञानं भायित्थ । सुखस्सेतं, भिक्खवे, अधिवचनं इट्ठस्स कन्तस्स पियस्स मनापस्स यदिदं पुञ्ञानि [पुञ्ञानन्ति, (अ॰ नि॰ ७.६२)]। अभिजानामि खो पनाहं, भिक्खवे, दीघरत्तं कतानं पुञ्ञानं इट्ठं कन्तं पियं मनापं विपाकं पच्चनुभूतं। सत्त वस्सानि मेत्तचित्तं भावेत्वा सत्त संवट्टविवट्टकप्पे नयिमं लोकं पुनरागमासिं। संवट्टमाने सुदं, भिक्खवे, कप्पे आभस्सरूपगो होमि; विवट्टमाने कप्पे सुञ्ञं ब्रह्मविमानं उपपज्जामि।
‘‘Mā, bhikkhave, puññānaṃ bhāyittha . Sukhassetaṃ, bhikkhave, adhivacanaṃ iṭṭhassa kantassa piyassa manāpassa yadidaṃ puññāni [puññānanti, (a. ni. 7.62)]. Abhijānāmi kho panāhaṃ, bhikkhave, dīgharattaṃ katānaṃ puññānaṃ iṭṭhaṃ kantaṃ piyaṃ manāpaṃ vipākaṃ paccanubhūtaṃ. Satta vassāni mettacittaṃ bhāvetvā satta saṃvaṭṭavivaṭṭakappe nayimaṃ lokaṃ punarāgamāsiṃ. Saṃvaṭṭamāne sudaṃ, bhikkhave, kappe ābhassarūpago homi; vivaṭṭamāne kappe suññaṃ brahmavimānaṃ upapajjāmi.


‘‘तत्र सुदं, भिक्खवे, ब्रह्मा होमि महाब्रह्मा अभिभू अनभिभूतो अञ्ञदत्थुदसो वसवत्ती। छत्तिंसक्खत्तुं खो पनाहं, भिक्खवे, सक्को अहोसिं देवानमिन्दो; अनेकसतक्खत्तुं राजा अहोसिं चक्कवत्ती धम्मिको धम्मराजा चातुरन्तो विजितावी जनपदत्थावरियप्पत्तो सत्तरतनसमन्नागतो। को पन वादो पदेसरज्जस्स!
‘‘Tatra sudaṃ, bhikkhave, brahmā homi mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī. Chattiṃsakkhattuṃ kho panāhaṃ, bhikkhave, sakko ahosiṃ devānamindo; anekasatakkhattuṃ rājā ahosiṃ cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Ko pana vādo padesarajjassa!


‘‘तस्स मय्हं, भिक्खवे, एतदहोसि – ‘किस्स नु खो मे इदं कम्मस्स फलं, किस्स कम्मस्स विपाको, येनाहं एतरहि एवंमहिद्धिको एवंमहानुभावो’ति? तस्स मय्हं, भिक्खवे, एतदहोसि – ‘तिण्णं खो मे इदं कम्मानं फलं, तिण्णं कम्मानं विपाको, येनाहं एतरहि एवंमहिद्धिको एवंमहानुभावोति, सेय्यथिदं [सेय्यथीदं (सी॰ स्या॰ कं॰ पी॰)] – दानस्स, दमस्स, सञ्ञमस्सा’’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति –
‘‘Tassa mayhaṃ, bhikkhave, etadahosi – ‘kissa nu kho me idaṃ kammassa phalaṃ, kissa kammassa vipāko, yenāhaṃ etarahi evaṃmahiddhiko evaṃmahānubhāvo’ti? Tassa mayhaṃ, bhikkhave, etadahosi – ‘tiṇṇaṃ kho me idaṃ kammānaṃ phalaṃ, tiṇṇaṃ kammānaṃ vipāko, yenāhaṃ etarahi evaṃmahiddhiko evaṃmahānubhāvoti, seyyathidaṃ [seyyathīdaṃ (sī. syā. kaṃ. pī.)] – dānassa, damassa, saññamassā’’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –



‘‘पुञ्ञमेव सो सिक्खेय्य, आयतग्गं सुखुद्रयं।
दानञ्च समचरियञ्च, मेत्तचित्तञ्च भावये॥
‘‘Puññameva so sikkheyya, āyataggaṃ sukhudrayaṃ;
Dānañca samacariyañca, mettacittañca bhāvaye.


‘‘एते धम्मे भावयित्वा, तयो सुखसमुद्दये [सुखसमुद्रये (सी॰ अट्ठ॰)]।
अब्यापज्झं [अब्यापज्जं (स्या॰ क॰), अब्याबज्झं (?)] सुखं लोकं, पण्डितो उपपज्जती’’ति॥
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। दुतियं।
‘‘Ete dhamme bhāvayitvā, tayo sukhasamuddaye [sukhasamudraye (sī. aṭṭha.)];
Abyāpajjhaṃ [abyāpajjaṃ (syā. ka.), abyābajjhaṃ (?)] sukhaṃ lokaṃ, paṇḍito upapajjatī’’ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Dutiyaṃ.



तिपिटक - सुत्तपिटक - खुद्दकनिकाय - इतिवुत्तक - एककनिपातो - २. मेत्तसुत्तं [२२]
Tipiṭaka - Suttapiṭaka - Khuddakanikāya - Itivuttaka – Ekakanipāto - 2. Mettasuttaṃ [22]
三藏經 – 藏經 – 小部經 – 經如是語經 – 第一集 – 第二品,善事經 【第二十二經】
大藏经 – 经集 – 小部经 – 如是语经 – 第一集 – 第二品,善事经【第二十二经】




Terjemahan Bahasa Indonesia, silakan klik disini.
中文翻譯,請按這裡
English Translation, please click here.

No comments:

Post a Comment

Pesan orang tua

Ayo ngelakoni apik, sing seneng weweh, (pokok'e nek kasih sesuatu aja diitung) aja nglarani atine uwong.
Aja dadi uwong sing rumangsa bisa lan rumangsa pinter. Nanging dadiya uwong sing bisa lan pinter rumangsa.
"Sabar iku lire momot kuat nandhang sakening coba lan pandhadharaning urip. Sabar iku ingaran mustikaning laku." -
Ms. Shinta & Paribasan Jowo

Terjemahan

Mari melakukan kebaikan dan senang berdarma-bakti, jangan pernah dihitung-hitung kalau sudah berbuat baik.
Janganlah menyakiti hati orang lain.
Jadi orang jangan cuma merasa bisa dan merasa pintar, tetapi jadilah orang yang bisa dan pintar merasa.
"Sabar itu merupakan sebuah kemampuan untuk menahan segala macam godaan dalam hidup.
Bertingkah laku dengan mengedepankan kesabaran itu ibaratnya bagaikan sebuah mustika
(sebuah hal yang sangat indah) dalam praktek kehidupan"
- Bu Shinta & Pepatah Jawa