Tuesday, June 4, 2013

तुवटकसुत्तं

तुवटकसुत्तं
Tuvaṭakasuttaṃ


९२१.
‘‘पुच्छामि तं आदिच्चबन्धु [आदिच्चबन्धुं (सी॰ स्या॰)], विवेकं सन्तिपदञ्च महेसि।
कथं दिस्वा निब्बाति भिक्खु, अनुपादियानो लोकस्मिं किञ्चि’’॥
921.
‘‘Pucchāmi taṃ ādiccabandhu [ādiccabandhuṃ (sī. syā.)], vivekaṃ santipadañca mahesi;
Kathaṃ disvā nibbāti bhikkhu, anupādiyāno lokasmiṃ kiñci’’.


९२२.
‘‘मूलं पपञ्चसङ्खाय, (इति भगवा)
मन्ता अस्मीति सब्बमुपरुन्धे [सब्बमुपरुद्धे (स्या॰ पी॰ क॰)]।
या काचि तण्हा अज्झत्तं,
तासं विनया [विनयाय (?)] सदा सतो सिक्खे॥
922.
‘‘Mūlaṃ papañcasaṅkhāya, (iti bhagavā)
Mantā asmīti sabbamuparundhe [sabbamuparuddhe (syā. pī. ka.)];
Yā kāci taṇhā ajjhattaṃ,
Tāsaṃ vinayā [vinayāya (?)] sadā sato sikkhe.


९२३.
‘‘यं किञ्चि धम्ममभिजञ्ञा, अज्झत्तं अथवापि बहिद्धा।
न तेन थामं [मानं (सी॰ क॰)] कुब्बेथ, न हि सा निब्बुति सतं वुत्ता॥
923.
‘‘Yaṃ kiñci dhammamabhijaññā, ajjhattaṃ athavāpi bahiddhā;
Na tena thāmaṃ [mānaṃ (sī. ka.)] kubbetha, na hi sā nibbuti sataṃ vuttā.


९२४.
‘‘सेय्यो न तेन मञ्ञेय्य, नीचेय्यो अथवापि सरिक्खो।
फुट्ठो [पुट्ठो (सी॰ स्या॰ क॰)] अनेकरूपेहि, नातुमानं विकप्पयं तिट्ठे॥
924.
‘‘Seyyo na tena maññeyya, nīceyyo athavāpi sarikkho;
Phuṭṭho [puṭṭho (sī. syā. ka.)] anekarūpehi, nātumānaṃ vikappayaṃ tiṭṭhe.


९२५.
‘‘अज्झत्तमेवुपसमे , न अञ्ञतो भिक्खु सन्तिमेसेय्य।
अज्झत्तं उपसन्तस्स, नत्थि अत्ता कुतो निरत्ता वा॥
925.
‘‘Ajjhattamevupasame , na aññato bhikkhu santimeseyya;
Ajjhattaṃ upasantassa, natthi attā kuto nirattā vā.


९२६.
‘‘मज्झे यथा समुद्दस्स, ऊमि नो जायती ठितो होति।
एवं ठितो अनेजस्स, उस्सदं भिक्खु न करेय्य कुहिञ्चि’’॥
926.
‘‘Majjhe yathā samuddassa, ūmi no jāyatī ṭhito hoti;
Evaṃ ṭhito anejassa, ussadaṃ bhikkhu na kareyya kuhiñci’’.


९२७.
‘‘अकित्तयी विवटचक्खु, सक्खिधम्मं परिस्सयविनयं।
पटिपदं वदेहि भद्दन्ते, पातिमोक्खं अथवापि समाधिं’’॥
927.
‘‘Akittayī vivaṭacakkhu, sakkhidhammaṃ parissayavinayaṃ;
Paṭipadaṃ vadehi bhaddante, pātimokkhaṃ athavāpi samādhiṃ’’.


९२८.
‘‘चक्खूहि नेव लोलस्स, गामकथाय आवरये सोतं।
रसे च नानुगिज्झेय्य, न च ममायेथ किञ्चि लोकस्मिं॥
928.
‘‘Cakkhūhi neva lolassa, gāmakathāya āvaraye sotaṃ;
Rase ca nānugijjheyya, na ca mamāyetha kiñci lokasmiṃ.


९२९.
‘‘फस्सेन यदा फुट्ठस्स, परिदेवं भिक्खु न करेय्य कुहिञ्च्ञ्च्चि।
भवञ्च नाभिजप्पेय्य, भेरवेसु च न सम्पवेधेय्य॥
929.
‘‘Phassena yadā phuṭṭhassa, paridevaṃ bhikkhu na kareyya kuhiñcñcci;
Bhavañca nābhijappeyya, bheravesu ca na sampavedheyya.


९३०.
‘‘अन्नानमथो पानानं, खादनीयानं अथोपि वत्थानं।
लद्धा न सन्निधिं कयिरा, न च परित्तसे तानि अलभमानो॥
930.
‘‘Annānamatho pānānaṃ, khādanīyānaṃ athopi vatthānaṃ;
Laddhā na sannidhiṃ kayirā, na ca parittase tāni alabhamāno.


९३१.
‘‘झायी न पादलोलस्स, विरमे कुक्कुच्चा नप्पमज्जेय्य।
अथासनेसु सयनेसु, अप्पसद्देसु भिक्खु विहरेय्य॥
931.
‘‘Jhāyī na pādalolassa, virame kukkuccā nappamajjeyya;
Athāsanesu sayanesu, appasaddesu bhikkhu vihareyya.


९३२.
‘‘निद्दं न बहुलीकरेय्य, जागरियं भजेय्य आतापी।
तन्दिं मायं हस्सं खिड्डं, मेथुनं विप्पजहे सविभूसं॥
932.
‘‘Niddaṃ na bahulīkareyya, jāgariyaṃ bhajeyya ātāpī;
Tandiṃ māyaṃ hassaṃ khiḍḍaṃ, methunaṃ vippajahe savibhūsaṃ.


९३३.
‘‘आथब्बणं सुपिनं लक्खणं, नो विदहे अथोपि नक्खत्तं।
विरुतञ्च गब्भकरणं, तिकिच्छं मामको न सेवेय्य॥
933.
‘‘Āthabbaṇaṃ supinaṃ lakkhaṇaṃ, no vidahe athopi nakkhattaṃ;
Virutañca gabbhakaraṇaṃ, tikicchaṃ māmako na seveyya.


९३४.
‘‘निन्दाय नप्पवेधेय्य, न उण्णमेय्य पसंसितो भिक्खु।
लोभं सह मच्छरियेन, कोधं पेसुणियञ्च पनुदेय्य॥
934.
‘‘Nindāya nappavedheyya, na uṇṇameyya pasaṃsito bhikkhu;
Lobhaṃ saha macchariyena, kodhaṃ pesuṇiyañca panudeyya.


९३५.
‘‘कयविक्कये न तिट्ठेय्य, उपवादं भिक्खु न करेय्य कुहिञ्चि।
गामे च नाभिसज्जेय्य, लाभकम्या जनं न लपयेय्य॥
935.
‘‘Kayavikkaye na tiṭṭheyya, upavādaṃ bhikkhu na kareyya kuhiñci;
Gāme ca nābhisajjeyya, lābhakamyā janaṃ na lapayeyya.


९३६.
‘‘न च कत्थिता सिया भिक्खु, न च वाचं पयुत्तं भासेय्य।
पागब्भियं न सिक्खेय्य, कथं विग्गाहिकं न कथयेय्य॥
936.
‘‘Na ca katthitā siyā bhikkhu, na ca vācaṃ payuttaṃ bhāseyya;
Pāgabbhiyaṃ na sikkheyya, kathaṃ viggāhikaṃ na kathayeyya.


९३७.
‘‘मोसवज्जे न नीयेथ, सम्पजानो सठानि न कयिरा।
अथ जीवितेन पञ्ञाय, सीलब्बतेन नाञ्ञमतिमञ्ञे॥
937.
‘‘Mosavajje na nīyetha, sampajāno saṭhāni na kayirā;
Atha jīvitena paññāya, sīlabbatena nāññamatimaññe.


९३८.
‘‘सुत्वा रुसितो बहुं वाचं, समणानं वा पुथुजनानं [पुथुवचनानं (सी॰ स्या॰ पी॰)]।
फरुसेन ने न पटिवज्जा, न हि सन्तो पटिसेनिकरोन्ति॥
938.
‘‘Sutvā rusito bahuṃ vācaṃ, samaṇānaṃ vā puthujanānaṃ [puthuvacanānaṃ (sī. syā. pī.)];
Pharusena ne na paṭivajjā, na hi santo paṭisenikaronti.


९३९.
‘‘एतञ्च धम्ममञ्ञाय, विचिनं भिक्खु सदा सतो सिक्खे।
सन्तीति निब्बुतिं ञत्वा, सासने गोतमस्स न पमज्जेय्य॥
939.
‘‘Etañca dhammamaññāya, vicinaṃ bhikkhu sadā sato sikkhe;
Santīti nibbutiṃ ñatvā, sāsane gotamassa na pamajjeyya.


९४०.
‘‘अभिभू हि सो अनभिभूतो, सक्खिधम्ममनीतिहमदस्सी।
तस्मा हि तस्स भगवतो सासने, अप्पमत्तो सदा नमस्समनुसिक्खे’’ति॥
तुवटकसुत्तं चुद्दसमं निट्ठितं।
940.
‘‘Abhibhū hi so anabhibhūto, sakkhidhammamanītihamadassī;
Tasmā hi tassa bhagavato sāsane, appamatto sadā namassamanusikkhe’’ti.
Tuvaṭakasuttaṃ cuddasamaṃ niṭṭhitaṃ.




Source 【經源】 :
तिपिटक (मूल) - सुत्तपिटक - खुद्दकनिकाय - सुत्तनिपात - ४. अट्ठकवग्गो - १४. तुवटकसुत्तं
Tipiṭaka - Suttapiṭaka - Khuddakanikāya - Suttanipātapāḷi - Aṭṭhakavaggo - 14. Tuvaṭakasuttaṃ



English Translation, click here
Bahasa Indonesia, klik disini

No comments:

Post a Comment

Pesan orang tua

Ayo ngelakoni apik, sing seneng weweh, (pokok'e nek kasih sesuatu aja diitung) aja nglarani atine uwong.
Aja dadi uwong sing rumangsa bisa lan rumangsa pinter. Nanging dadiya uwong sing bisa lan pinter rumangsa.
"Sabar iku lire momot kuat nandhang sakening coba lan pandhadharaning urip. Sabar iku ingaran mustikaning laku." -
Ms. Shinta & Paribasan Jowo

Terjemahan

Mari melakukan kebaikan dan senang berdarma-bakti, jangan pernah dihitung-hitung kalau sudah berbuat baik.
Janganlah menyakiti hati orang lain.
Jadi orang jangan cuma merasa bisa dan merasa pintar, tetapi jadilah orang yang bisa dan pintar merasa.
"Sabar itu merupakan sebuah kemampuan untuk menahan segala macam godaan dalam hidup.
Bertingkah laku dengan mengedepankan kesabaran itu ibaratnya bagaikan sebuah mustika
(sebuah hal yang sangat indah) dalam praktek kehidupan"
- Bu Shinta & Pepatah Jawa